SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८२ उणादिकोषः ॥ नमसः । रभसः । लभसः । नभसः । तपसः । पतसः । पनसः । पयसः । महसम् ॥ ११७ ॥ वेञस्तुट् च ॥ ११८ ॥ वेतसः ॥ ११८ ॥ वहियुभ्यां पित् ॥ ११९ ॥ वाहसः । यावसः ॥११९ ॥ वयश्च ॥ १२० ॥ वायसः ॥ १२० ॥ दिवः कित् ॥ १२१ ॥ दिवसम् ॥ १२१ ॥ कृशालिक लिगर्दिभ्योऽअच् ॥ १२२ ॥ करभः । शरभः । शलभः । गर्दभः ॥ १२२ ॥ Acharya Shri Kailassagarsuri Gyanmandir नमतीति नमसः । अनुकूलं वा । रभतेऽसौ रभसः । वेगेो हर्षो वा । लभतेsaौ लभसः । अश्वबन्धनं वा । नमते हिनस्तीति नभसः । आकाशं वा । तपति तापहेतुर्भवतीति तपसः । चन्द्रमा वा । पततीति पतसः । पक्षी वा । पनायति स्तोतीति पनसः । कण्टकिफलं वा । महतीति महसम् । ज्ञानं वा । बाहुलकात् - अम्यते प्राप्यते तत्तामरसम् । कमलं वा । प्रत्ययस्य णित्वाद् वृद्धिधीतश्च तुट् । स्यति कर्म समापयतीति साध्वसम् । पश्चाद् ज्ञानंषा । धातोर्धुक् । कङ्कते श्रं चत्यं भक्तीति कीकसम् । अस्थि वा । धातोः कीकादेश: । तरतीति तरसम् । मांसं वा ॥ 1 ( ११८ ) वयति तन्तून् संतनोतीति वेतसः । वृक्षभेदो वा ॥ ( ११६ ) वहतीति वाहसः | अजगरो वा । यौति मिश्रयत्यमिश्र - यति वास यावसः । तृणसन्तति ॥ ( १२० ) वयते गच्छतीति वायसः काको वा ॥ (१२१) दीव्यति प्रकाशते सूर्यो यत्र तद्दिवसमा दिवसो वा अद्धीदिपाठाद् द्विलिङ्गः॥ ( १२२ ) किरति विचिपतीति करभः । हस्तस्य बहिर्भागो वाला वा । शृणातीति शरभः । अरण्यानां मध्ये हिंसक विशेषपशुजातिः । शलते 'गच्छतीति शलभः । पतङ्गो वा । कलते संख्यां करोति स कलभः । करि'शावको वा । गर्दर्याति शब्दं करोतीति गर्दभः । खरो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy