SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८० उगादिकोषः ॥ सुविदेः कन् ॥ १०८ ॥ सुविदत्रम् ॥ १०८ ॥ कृतेर्नुम् च ॥ १०९ ॥ कृन्तन्त्रम् ॥ १०९ ॥ भृमृदृशियजिपर्विपच्यमितमिनमिहयिभ्योऽतच् ॥ ११०॥ भरतः । मरतः । दर्शतः । यजतः । पर्वतः। पचतः । श्रमतः । तमतः । नमतः । हर्य्यतः ॥ ११० ॥ Acharya Shri Kailassagarsuri Gyanmandir पृषिर जिभ्यां कित् ॥ १११ ॥ पृषतः । रजतम् ॥ १११ ॥ खलतिः ।। ११२ ॥ ( १०८ ) सुष्ठु विद्यते तत् सुविदत्रम् कुटुम्बं वा ॥ (१०६ ) कृन्तति विनति येन तत्कृन्तत्रम् । लाङ्गलं वा ॥ ( ११० ) भरति पुष्णातीति भरतः । राजभेदी नटो रामानुजा वा । म्रियतेऽसौ मरतः मृत्युर्वा । पश्यन्ति येन स दर्शतः । चन्द्रः सूर्ये वा । यजतीति यजतः । ऋत्विग्वा । पर्वत पूर्णेौभवतीति पर्वतः । पर्वविद्यतेऽमिति मत्वर्थी यस्तकारप्रत्ययो वा । गिरिर्वा । पचति येन स पचतः । अग्निवी | अमति गच्छतीति मतः । रेणुवी । ताम्यति काङ्क्षतीति ततः । तृष्णापरो वा । नमतोति नमतः नम्रो वा । हर्यति गच्छतीति हर्यतः । अश्वो वा । बाहुलकात् - मलते स्वरूपं धरतीति मालती । उपधादीर्घेी गौरादित्वान् ङीष् ॥ 1 ( १११ ) पर्षति सिञ्चतीति पृषतः । विन्दुर्मृगो वा । रजति प्रियं भवतीति रजतम् । रूप्यं शुकं वा ॥ (११२) स्खलति सञ्चन्नतीति खलतिः । निष्केशशिराः पुरुषो वा । धातोः सलोपः प्रत्ययान्तस्येत्वं निपातः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy