SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३ ॥ 98 शरम्योश्च ॥ १०१ ॥ शरण्यम्। रमण्यम् ॥ १०१ ॥ अर्तेर्निच्च ॥ १०२ ॥ अरण्यम् ॥ १०२ ॥ पर्जन्यः ॥ १०३॥ वदेरायः ॥ १०४ ॥ वदान्यः ॥ १० ॥ अमिनक्षियजिबधिपतिभ्योऽत्रन् ॥१०५॥ अमत्रम् । नक्षत्रम् । यजत्रम् । बधत्रम् । पतत्रम् ॥ १०५॥ गडेरादेश्च कः ॥ १०६ ॥ गडत्रम् । कलत्रम् ॥ १०६ ॥ वृनश्चित् ।। १०७ ।। वरत्रा ॥ १०७ ॥ ( १०१. ) शणाति हिनस्तीति शरण्यम् । अज्ञानं वा । रमतेस्मिंस्तद्रमण्यम् । गृहं वा ॥ ( १०२ ) ऋच्छन्ति गृहाद् गच्छन्ति यत्र तदरण्यम् । वनं वा । महदरण्यमरण्यानी ॥ (१.०३) पति सिञ्चतीति पर्जन्यः । मेघः समर्थो वा । निपातनातपकारस्य जकारः ॥ ( १०४ ) उद्यते वदतोति वा स वदान्यः । वाग्मी त्यागी वा ॥ (१६५) अमति प्राप्नोति यत्र तत् अमचम् पाचं वा । नक्षति गच्छतोति नक्षत्रम् । तारका वा । इज्यते यति वा तद् यजत्रम् । अग्निहोत्र होता वा । बीति हनः स्थाने बधादेशो निपात्यते । हन्ति येन तद् बधतम् । आयुधं वा । पतति गच्छति येन तत्पतत्रम् वाहनं लोमानि वा ॥ (१०६ ) गडति सिञ्चतीति गडचम् । बाहुलकाडस्य लः । कलचम् । कटिभागो भार्या वा ॥ ( १०० ) वृणोत्युदकादिकं यया या वा सा वरचा चर्मरज्जुर्वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy