SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ दृश्याभ्यामितन् ॥ ९३ ॥ हरितः । श्येतः ॥ ९३ ॥ रुहेरश्च लो वा ॥ ९४ ॥ रोहितः । लोहितम् ॥ ९४ ॥ पिशेः किञ्च ॥ ९५ ॥ पिशितम् ॥ ९५॥ श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ ९६ ॥ श्रयाय्यः। दक्षाय्यः । स्पृहयाय्यः । गृहयाय्यः॥ ९६ ॥ दधातईि त्वमित्वं षुक् च ॥ ९७ ॥ दधिषाय्यः ॥ ९७॥ वृत्र एण्यः ॥ ९८ ॥ वरेण्यः ।। ९८ ॥ स्तुवः केय्यश्छन्दसि ॥ ९९ ॥ स्तुवेय्यम् ॥ ९९ ॥ राजेरन्यः ॥ १०० ॥ राजन्यः ॥ १००॥ (६३ ) हरतीति हरितः । वर्ण भेदो वा । श्यायति गच्छतोति श्येतः । श्यामवी वा । स्त्रियां हरिणी । हरिता । श्येनी श्येता ॥ (६४ ) रोहति प्रादुर्भवतीति रोहितः । मृगमत्स्ययोर्भेदो रोहितं धिरं वा । लोहितोऽङ्गारको रुधिरम् रक्तवर्णी वा ॥ (६५) पिश्यते ऽवयवरूपं क्रियते तत् पिशितं मांसं वा ।। ( ६६ ) श्रावयतीति अवाय्यः । दानपशुवी । दक्षयति वर्द्धतेऽसौ दक्षाय्यः। गृधो वा। स्पयतोति स्पयाय्यः । अभीपसुनक्षत्रं वा । गर्हयति पदार्थान गृणातीति गृहयाय्यः गृहस्वामी वा । आय्यप्रत्यये गोरयादेश: ॥ (६७) दधिस्यति समापयतोति दधिषाय्यो घृतम् । निपातनात षत्वम् ॥ (१८) वियते स्वीक्रियतेऽसौ वरेण्यः । श्रेष्ठो वा ।। (EE ) स्तूयतेऽसौ स्तुवेय्यः पुरन्दरो वा । कमेया इति पाठान्तरं तदा स्तुषेय्यः ॥ ( १०० ) राजते दीप्यतेऽसौ राजन्यः । अग्मिी । क्षत्रिय जाती तु राज्ञोऽपत्यं राजन्यः । तत्रान्त्यस्वरितः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy