SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ रातेः ॥ ६६ ॥ राः ॥ ६६ ॥ गमेझैः ॥ ६७ ॥ गौः॥ ६७ ॥ भ्रमेश्च डूः ।। ६८ ॥ भ्रूः । अग्रेगूः ॥ ६८॥ दमे सिः ॥ ६९ ॥ दोः॥ ६९ ॥ पणेरिज्यादेश्च वः ॥ ७० ॥ वणिक् ॥ ७० ॥ वशः कित् ॥ ७१ ॥ उशिक् ॥ ७१ ॥ भृन उच्च ॥ ७२ ॥ भुरिक् ॥ ७२ ॥ (६६) राति ददाति रायते दीयते वा साराः। रायो । रायः । धनं सुवर्णं वा । वि प्रत्यये रैकरोति । इत्यादि ॥ (६०) गति यो यत्र यया वा सा गौः। पशुरिन्द्रियं सुखं किरण वज चन्द्रमा भूमिवाणी जलं वा । गौरिवाऽयो गमनं प्राप्तिाऽस्येति गवयो गोसदृशो वनपशुविशेषः । स्त्री गवयो । गौरादित्वान् डोष । विप्रत्यये गोकरीतीत्यादि । द्योतन्ते लोका अस्यां वा यया द्योतते सा द्यौः । अन्तरिक्षं वा । द्यावी। द्यावः । इत्यादि ॥ (६८) चाद् गमधातोर्डः । भ्रमति चलतीति भ्रः । नेवयोपरि रेखा वा । अग्ने गच्छतीत्यग्रेगः । सेवको वा ॥ (६) दाम्यत्युपशाम्यति यो येन वा स दोः । दोषौ । दोषः । बाहुर्वा ॥ ( 50 ) पणार्यात व्यवहरतीति वणिक । वणिजौ । वणिजः । वैश्यो वा। प्रज्ञादित्वात् स्वार्थऽण् वाणिजः ॥ (०१) वष्टि यं कामयते यत्काम्यते वा स शिक। उशिजौ । उशिनः । अमिघृतं वा ॥ (२) इजिः कित् । भरति सर्व धरतोति भुरिक । भूमिवा । भुरिजी। भरिजः ॥ . For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy