SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ - जसिसहोरुरिन् ॥ ७३ ॥ जसुरिः । सहुरिः ॥ ७३ ॥ सुयुरुवृत्रो युच् ।।७४॥ सवनः । यवनः।रवणः । वरणः॥७४॥ अशेरशच ॥ ७५॥ रशना ॥ ७५॥ उन्देनलोपश्च ॥ ७६ ॥ प्रोदनः ॥७६ ॥ गमेर्गश्च ॥ ७७ ॥ गगनम् ॥ ७७ ॥ बहुलमन्यत्रापि ॥ ७८ ॥ (७३ ) जस्यति मुञ्चति जासयति हिनस्ति वेति जसुरिः । वनं वा । सहते भारमिति सहुरिः । सूर्यो भूमिवा ॥ (०४ ) सवत्युत्पादयति सुनोति निस्सारयति रसान वा स सवनः । चन्द्रमा वा । यौति मिप्रयत्यमिश्रति वा स यवनः । मेच्छभेदो वा । रौति शब्दयतीतिरवणः । कोकिलः पक्षी वा । वृणोति स्वीकरोतीति वरणः । उदकं वृक्षभेदी वा ॥ (५) युच् धातोरशादेशश्च । प्रश्नुते व्यामोतीति रशना । स्त्रियः कटिभूषणं वा। दन्त्यसकारवास्तु रसनाशब्दो नन्दादित्वाल्ल्युप्रत्ययान्तः। रसयत्यास्वादति ययासा रसना जिहा। कलल्युटो बहुलमितिकरणे ल्युः॥ (०६) उनत्याो भवतीत्योदनः । भक्तं वा ॥ ( ७७ ) मस्य गः गच्छन्त्यस्मिन्निति गगनम् । आकाशं वा ॥ (c ) अन्यधातुभ्योपि बहुलं युच् प्रत्ययो भवति। द्योततेऽसौ द्योतनः प्रदीपो वा । स्यन्दते प्रस्रवति गच्छतोति स्यन्दनः।रथो वा । नयते प्राप्नोति रूपं येन तन्नयनम् । नेचं वा । चन्दत्याहादयतोति चन्दनम् । सुगन्धिर्वक्षो वा। रोचतेऽसौ रोचना । गोरोचनमौषधं वा । अस्यति प्रक्षिपतीति, असनः । पीतवर्णः शालवक्षो वा। राजानमततीति राजातनः । पुष्पं वा । शृणोत्यनया सा श्रवणा नक्षत्रं वा। एवमन्येऽपि यथाप्रयोगं युचप्रत्ययान्ताःशब्दाःसाध्याः॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy