________________
Shri Mahavir Jain Aradhana Kendra
१६
www. kobatirth.org
उणादिकोषः ॥
रुहेर्वृद्धिश्च ॥ ४५ ॥ रौहिषम् ॥ ४७ ॥ तवेर्णा ॥ ४८ ॥ ताविषी । तविषी ॥ ४८ ॥
1
नञि व्यथेः ॥ ४९ ॥ श्रव्यथिषः ॥ ४९ ॥ किलेर्बुक् च ॥ ५० ॥ किल्बिषम् ॥ ५० ॥
Acharya Shri Kailassagarsuri Gyanmandir
इषिमदिदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहि मुहिमुचि रुचिरुधिबन्धिशुषिभ्यः किरच् ॥ ५१ ॥ इषिरः । मदिरा । मुदिरः । खिदिरः । छिदिरः । भिदिरम् । मन्दिरम् । चन्दिरम् | तिमिरम् |
(४०) टिषच् रुहन्त्युत्पद्यन्ते यानि तानि रौहिषाणि तृणानि । रोहिषो मृगभेदा वा ॥
( ४८ ) तव इति सौत्रो धातुस्तस्माद्विषच् णिद्विकल्पेन भवति तवतीति ताविषी तविषी नदी बलं सेना भूमिव ॥
( ४६ ) न व्यथत इत्यिव्यथिषः समुद्रः सूर्येौ वा । अव्यथषी पृथिवो राजिव ॥
(५०) क्लिति क्रीड़ति विचारशून्यतया कार्येषु प्रवर्तते येन तत् किल्विषं पापम् ॥
( ५१ ) इत्यादि षोडश धातुभ्यः किरच् । इच्छतोष्ट' साध्नुवन्त्यनेनेति' इषिरोऽग्निः । माद्यति मत्तो भवति यया स । मदिरा सुरा मद्यम् । मोदी मुदिर: कामुको वा । मोदन्तेऽनेनेति मुदिरो मेघः । खिद्यति येन स खिदिर: चन्द्रमा वा । छिनत्ति येन स छिदिरोऽसिः । कुठारो वा । भिर्नाति येनेति भिदिरं वज्रम् | मदन्ते स्तुवन्ति स्वपन्ति वा यस्मिंस्तन्मन्दिरं गृहं नगरं वा । चन्दन्त्याहा दयन्ति येन स चन्दिरश्चन्द्रमा हस्ती वा । मत्या भवत्यस्मिन् तत्तिमिरम् | नेत्ररोगो वा । यो मेहयति
ल
For Private And Personal Use Only