SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www. kobatirth.org उणादिकोषः ॥ रुहेर्वृद्धिश्च ॥ ४५ ॥ रौहिषम् ॥ ४७ ॥ तवेर्णा ॥ ४८ ॥ ताविषी । तविषी ॥ ४८ ॥ 1 नञि व्यथेः ॥ ४९ ॥ श्रव्यथिषः ॥ ४९ ॥ किलेर्बुक् च ॥ ५० ॥ किल्बिषम् ॥ ५० ॥ Acharya Shri Kailassagarsuri Gyanmandir इषिमदिदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहि मुहिमुचि रुचिरुधिबन्धिशुषिभ्यः किरच् ॥ ५१ ॥ इषिरः । मदिरा । मुदिरः । खिदिरः । छिदिरः । भिदिरम् । मन्दिरम् । चन्दिरम् | तिमिरम् | (४०) टिषच् रुहन्त्युत्पद्यन्ते यानि तानि रौहिषाणि तृणानि । रोहिषो मृगभेदा वा ॥ ( ४८ ) तव इति सौत्रो धातुस्तस्माद्विषच् णिद्विकल्पेन भवति तवतीति ताविषी तविषी नदी बलं सेना भूमिव ॥ ( ४६ ) न व्यथत इत्यिव्यथिषः समुद्रः सूर्येौ वा । अव्यथषी पृथिवो राजिव ॥ (५०) क्लिति क्रीड़ति विचारशून्यतया कार्येषु प्रवर्तते येन तत् किल्विषं पापम् ॥ ( ५१ ) इत्यादि षोडश धातुभ्यः किरच् । इच्छतोष्ट' साध्नुवन्त्यनेनेति' इषिरोऽग्निः । माद्यति मत्तो भवति यया स । मदिरा सुरा मद्यम् । मोदी मुदिर: कामुको वा । मोदन्तेऽनेनेति मुदिरो मेघः । खिद्यति येन स खिदिर: चन्द्रमा वा । छिनत्ति येन स छिदिरोऽसिः । कुठारो वा । भिर्नाति येनेति भिदिरं वज्रम् | मदन्ते स्तुवन्ति स्वपन्ति वा यस्मिंस्तन्मन्दिरं गृहं नगरं वा । चन्दन्त्याहा दयन्ति येन स चन्दिरश्चन्द्रमा हस्ती वा । मत्या भवत्यस्मिन् तत्तिमिरम् | नेत्ररोगो वा । यो मेहयति ल For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy