SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० १ १५ कुक्कुरः । कुकुरः॥ १३ ॥ असेरुरन् ॥ ४२ ॥ असुरः॥ ४२ ॥ मसेश्च ॥ ४३ ॥ मसुरा ॥ ४३ ॥ शावशेराप्ता ॥ ४४ ॥ श्वशुरः ॥ ४४ ॥ अविमह्योष्टिषच ॥ ४५ ॥ अविषः । महिपः ॥ ४५॥ अमेर्दीर्घश्च ॥ ४६ ॥आमिषम् ॥ १६ ॥ करोति स चिकुरः। अत्र धातोः कुगागमः । कोकत आदते परपदार्थमिति कुकुरः कुकुरः श्वा । एकार्थो । पक्षान्तरे कुगागमोनिपात्यते अतिनिरन्तरं गच्छतीति आतुरोऽशान्तः । धातोरादौ दीर्घः । वान्ति मृगान प्राप्नुवम्ति यया सा वागुग मृगबन्धनी मृगबन्धनार्थं जालम् । अत्र धातोगुगागमोनिपात्यते । शक्नोति तरितुमिच्छति शकुलोमत्स्यः । वङ्कतेकुटिलो भवतीति वकुलो वृक्षभेदी वा । अवोभयत्र प्रत्ययरेफस्य लत्वम् । वड्के लापश्च ॥ (४२) अस्यति प्रक्षिपति धर्म शुभगुणांश्च सासुरः । मेघोदर्जनादिवी । नित्करणमादादात्तस्वरार्थम् ॥ (४३) मस्यन्ति सुष्ठ तया परिणमन्ते ते मसुरा द्विदलविशेषाः । अचैव पञ्चमपादे मसधातोरूरन प्रत्यये मसूर इत्यपि सिद्धम् । एकार्थाविमौ द्विदलान्नेषु मसूर इति प्रसिद्धम् ॥ (४४) शु इति शीघार्थवाचिन्युपपद प्राप्तो गम्यमानायां अशधातोरन शु शीघ्रमश्नुत आप्नोति जामाता य स श्वशुरः । दम्पत्योः पिता ॥ (४५) अवन्ति नद्यो गच्छन्ति यस्मिन् स अविषः समुद्रः । महति पूजयति स्वपुरुषार्थेन इति महिषो महान राजा वा तद्योगान्महिषी राज्ञी पशुविशेषो वा । अवति प्रोणाति प्राणिन इत्यविषो नदी वा ॥ (४६) टिषच । असन्ति गच्छन्ति येन तदामिषं मांस वा । अथवाऽमन्ति रोगिणो भवन्ति येन भक्षितेन तदामिषम् । इत्येकार्थः । -- For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy