SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ १५९-कार्तकोजपादयश्च ॥ प्र० ॥ ६।२ । ३७ ॥ कृतद्वन्द्वसमासाः कातकौनपादयः शब्द': पूर्वपदप्रकृतिस्वरा भवन्ति । कृतस्यापत्यं कार्तः । कुनपस्यापत्यम् कौनपः । कार्तश्च कौनपश्च :___ कात्तकौनपी । सावर्णिमाण्डू कयौ । श्रावन्त्यश्मकाः । पैलश्यापर्णेयाः । पैलश्यापर्णयौ । कपिश्यापर्णेयाः । रैतिकाक्षपांचालेयाः । कटुकवाच लेयौ । शाकलशुनकाः । शाकलसणकाः । शुनकधात्रेयाः । साकबाभ्रवाः । प्रार्चाभिमौद्गलाः । कुन्तिसुराष्ट्राः । चितिसुराष्ट्राः । तरडवतण्डाः । गर्गवत्साः। अविमत्तकामविद्धाः । बाभ्रवशालकायनाः । बाभ्रवदानच्युताः । कठकालापाः । कठकौथुमाः। कौथुमलौकाक्षाः । स्त्रीकुमारम् । मौदपेप्यलादाः । मौदपैप्यलादाः । द्विःपाठः समासान्तोदात्तार्थ । वत्सनरत् । सौश्रुतपार्थवाः । नरामृत्यू । याज्यानुवाक्ये ॥ इति कार्तकौनपादयः ॥ १६०-कुरुगाईपतिरिक्तगुर्वसूतजरत्यश्लीलढरूपापारेवस्वातैतिलकः पण्यकम्बलोदासीभाराणाञ्च ॥ प्र.॥ .६।२।१२ ॥ कुरुगार्हपत , रिक्तगुरु, प्रसूतनरती, अश्लीलदृढरूपा, पारेबडवा, तैतिलकट, प. रायवकम्बल इत्येषां समासानां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति । कुरूणां गार्हपतं कुरुगाहपतम् । रिक्तो गुरुः रिक्तगुरुः । असूता जरती, अमृतजरती । अश्ली. ला दृढरूपा अश्लीलादृढरूपा । दास्या मारो दासीभारः : दासीभारः । देवहूतिः । देवजूतिः । देवसूतिः । देवनीतिः । वसुनीतिः । ओषधिः। चन्द्रमाः । अविहितलक्षणः पूर्वपदप्रकृतिस्वरो दासीमारादिषु दृष्टव्यः ।। १६१-युक्तारोह्यादयश्च ॥ भ०॥६।२।८१॥ युतारोह्यादिषु पूर्वपदमायुदात्तं निपात्यते : युकारोही । आगतरोही । आगतयोधी । आगतवञ्ची । आगतनर्दी । भागतप्रहारी । अागतमत्स्या। तोरहोता । भगिनीमा । ग्रामगोधुक् । अश्वत्रिरात्रः। गर्गत्रिरात्रः । व्युष्टत्रिरात्रः । शलपादः । समपादः । एकशितिपात् ॥ पात्रसम्मितादयश्च ।। इति. १६२-वोषादिषु च ॥ भ०॥६।२। ८५॥ घोषादिषु चोत्तरपदेषु परेषु पूर्वपदमाधुदात्तं भवति : । - - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy