SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५२ www.kobatirth.org गणपाठः || Acharya Shri Kailassagarsuri Gyanmandir दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्वलः । दाक्षिवल्लभः । दाक्षिहदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपिशङ्गः । दाक्षिशालः । दाक्षिरक्षः । दाक्षिशिल्पी | दाक्ष्यश्वत्थः । कुन्दतृणम् । दात्शिाल्मली । श्राश्रयमुनिः । शाल्मलिमुनिः । दाक्षिपुंसा । दाक्षिकूटः । इति घोषादयः ॥ १६३ - प्रस्थेऽवृद्धमकर्यादीनाम् ॥ भ० ॥ ६ । २ । ८७॥ प्रस्थ उत्तरपदकक्र्यादिरहितमवृद्धं पूर्वपदमायुदात्तं भवति । इन्द्रप्रस्थः । कुण्डप्रस्थः । वृद्धमिति किम् । दातिप्रस्थः । श्रकर्त्यादीनामिति किम् । कर्कप्रस्थ: : -- कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । कवल । बरद ॥ इति ० १६४ - मालादीनां च ॥ अ० । ६ । २ । ८८ ॥ प्रस्थ उत्तरपदे मालादय श्रायुदात्ता भवन्ति । मालाप्रस्थः । शालाप्रस्यः :माला | शाला । शोणा | द्राक्षा | क्षौमा । क्षामा । काम्ची । एक । काम । इति० १६५ - क्रत्वादयश्च ॥ अ० ॥ ६ १२ । ११८ ॥ सोरुत्तरपदस्थाः क्रत्वादयो बहुब्रीहौ समासे आद्युदात्ता भवन्ति । सुक्रतुः :ऋतु । दृशीक । प्रतीक । प्रपुर्ति । हव्य । भग । इति क्रत्वादयः ॥ :-- १६६ - मादिचिहणादीनाम् ॥ भ० ॥ ६ । २ । १२५ ॥ कन्यान्ते नपुंसके तत्पुरुषेचिहणादिपूर्वपदानामादिरुदात्तो भवति । चिहणकन्थंम : चिहण । मडर । मडुर । वैतुल । पटक्क | वैडालिकर्णः । वैतालिकर्णिः । कुक्कुट चित्कण | चिक्कण || इति चिहणादयः । १६७ - चूर्णादीन्यप्राणिषष्ठ्याः ॥ प्र० || ६ |२| १३४ ॥ तत्पुरुषसमासेऽप्राणि वाचिनः षष्ठ्यन्तात्पराणि चूर्णादीन्युत्तरपदानि श्राद्युदासा. ने भवन्ति । मुद्गस्य चूर्णे मुद्गचूर्णम् : 1 चूर्णं । करिष । करिव । शाकिन । शाकट | द्राक्षा | तूस्त । कुन्दम् । दलप । चमसी । चकन | चक्कन । चौल || इति चूर्णादीनि ॥ १६८ - उभे वनस्पत्यादिषु युगपत् ॥ अ० । ६ । २ । १४० वनस्पत्यादिषु समासेषमे पूर्वोत्तर पदे युगपत्प्रकृतिस्वरे भवतः : वनस्पतिः । बृहस्पतिः । शचीपतिः । तनूनपात । नराशंसः । शुनःशेपः । शण्डा For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy