________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
गणपाठः ||
Acharya Shri Kailassagarsuri Gyanmandir
दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्वलः । दाक्षिवल्लभः । दाक्षिहदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपिशङ्गः । दाक्षिशालः । दाक्षिरक्षः । दाक्षिशिल्पी | दाक्ष्यश्वत्थः । कुन्दतृणम् । दात्शिाल्मली । श्राश्रयमुनिः । शाल्मलिमुनिः । दाक्षिपुंसा । दाक्षिकूटः । इति घोषादयः ॥
१६३ - प्रस्थेऽवृद्धमकर्यादीनाम् ॥ भ० ॥ ६ । २ । ८७॥ प्रस्थ उत्तरपदकक्र्यादिरहितमवृद्धं पूर्वपदमायुदात्तं भवति । इन्द्रप्रस्थः । कुण्डप्रस्थः । वृद्धमिति किम् । दातिप्रस्थः । श्रकर्त्यादीनामिति किम् । कर्कप्रस्थ: : -- कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । कवल । बरद ॥ इति ०
१६४ - मालादीनां च ॥ अ० । ६ । २ । ८८ ॥ प्रस्थ उत्तरपदे मालादय श्रायुदात्ता भवन्ति । मालाप्रस्थः । शालाप्रस्यः :माला | शाला । शोणा | द्राक्षा | क्षौमा । क्षामा । काम्ची । एक । काम । इति०
१६५ - क्रत्वादयश्च ॥ अ० ॥ ६ १२ । ११८ ॥ सोरुत्तरपदस्थाः क्रत्वादयो बहुब्रीहौ समासे आद्युदात्ता भवन्ति । सुक्रतुः :ऋतु । दृशीक । प्रतीक । प्रपुर्ति । हव्य । भग । इति क्रत्वादयः ॥
:--
१६६ - मादिचिहणादीनाम् ॥ भ० ॥ ६ । २ । १२५ ॥ कन्यान्ते नपुंसके तत्पुरुषेचिहणादिपूर्वपदानामादिरुदात्तो भवति । चिहणकन्थंम : चिहण । मडर । मडुर । वैतुल । पटक्क | वैडालिकर्णः । वैतालिकर्णिः । कुक्कुट चित्कण | चिक्कण || इति चिहणादयः ।
१६७ - चूर्णादीन्यप्राणिषष्ठ्याः ॥ प्र० || ६ |२| १३४ ॥ तत्पुरुषसमासेऽप्राणि वाचिनः षष्ठ्यन्तात्पराणि चूर्णादीन्युत्तरपदानि श्राद्युदासा. ने भवन्ति । मुद्गस्य चूर्णे मुद्गचूर्णम् :
1
चूर्णं । करिष । करिव । शाकिन । शाकट | द्राक्षा | तूस्त । कुन्दम् । दलप । चमसी । चकन | चक्कन । चौल || इति चूर्णादीनि ॥
१६८ - उभे वनस्पत्यादिषु युगपत् ॥ अ० । ६ । २ । १४० वनस्पत्यादिषु समासेषमे पूर्वोत्तर पदे युगपत्प्रकृतिस्वरे भवतः :
वनस्पतिः । बृहस्पतिः । शचीपतिः । तनूनपात । नराशंसः । शुनःशेपः । शण्डा
For Private And Personal Use Only