SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः॥ - - - - १५४-पादस्य लोपोऽहस्त्यादिभ्यः॥०॥५।४।१३८॥ हस्त्यादिवनितादुपमानात्परस्य पादशब्दस्य लोपो बहुव्रीहौ । व्याघ्रपादाविव पादा। वस्य, स व्याघ्रपात् । अहस्त्यादिभ्य इति किम् । हास्तपादः : हास्तन् । कटोल । गण्डोल । गण्डोलक । महिला । दासी।गणिका। कुमूल । इति. । १५५-कुम्भपदीषु च ॥.॥५।१।१३९ ॥ कुम्भपदीप्रभृतयः कृतपादसमासान्त्रलोपः समुदायाबहुव्रीहौ समासेमिपात्यन्ते :| कुम्भपदी । शतपदी । अष्टापदी । जालपदी । एकपदी । मालापदी । मुनिपदी। गोधापदी । गोपदी । कलशीपदी । घृतपदी । दासीपदी । निष्पदी। आईपदी । कुणपदी । कृष्णपदी । द्रोणपदी । द्रुपदी । शकृत्पदी । सूपपदी । पञ्चपदी । अर्वपदी । स्तनपदी । स्थूलपदी । सूत्रपदी । कलहंसपदी। द्विपदी । विषुपदी। सुपदी । सूकरपदी । सूचीपदी । इति कुम्भपदीप्रभृतयः ॥ १५६-उरः प्रभृतिभ्यः कप् ॥५०॥ ५। १ । १५१ ॥ उरः प्रभृत्यन्ताद्वहुब्रीहेः समासान्तः कप् प्रत्ययो भवति । व्यूढमुरोऽस्य स व्यूढोरस्कः । प्रियसर्पिष्कः :-- उरस । सर्पिस । उपानह । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालिः ॥ अर्थान्ननः अनर्थकः । इत्युरः प्रभृतयः॥ . १५७-उञ्छादीनाञ्च ॥ प्र० ॥ ६ । । १६०॥ उन्छादीनां शब्दानामन्त उदात्तः स्वरो भवति :... उन्छ । म्लेच्छ । जज । जल्प । जप । व्यध । वध ॥ युगकालविशेषे ग्थाधु|| पकरणे च ॥ गरो दृष्येऽबन्तः ॥ वेगवेदचेष्टबन्धाः करणे ॥ स्तुयद्रुवश्वन्दसि । परि टत । संयुत् । परिद्रुत् ॥ वत्तनिः स्तोत्र ॥ श्वभ्रेदरः ॥ साम्बतापी भावगायाम् ॥ उत्तमशश्वत्तमो सवत्र ॥ भक्षमन्थभोगदेहाः ॥ इत्युञ्छादयः ।। १५८-वृषादीनाञ्च ॥ भ० ॥ ६ । १ । १०३॥ वृषादीनामादिरुदात्तो भवति : वृषः । जनः । ज्वरः । ग्रहः । हयः । । गयः । नयः । तयः । पयः। वेदः । अंशः। दवः । सदः । गुहा ॥ शमरणो संज्ञायां संमतौ भावकर्मणोः ॥ मंत्रः शान्तिः । कामः। यामः । पारा । धारा । कारा । वहः । कल्पः । पादः ॥ प्राकृतिगणोऽयम् । अवि. हितलक्षणमायुदात्तत्वं वृषादिषु द्रष्टव्यम् ।। इति वृषादयः॥ । na E For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy