SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ ऋगया । पदव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविचिति । न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या । उत्पात । उत्पा• द । संवत्सर । मुहूर्त । निमित्त । उपनिपद् । शिक्षा । छन्दोविनिनी । व्याय । निरुक्त । विद्या । उद्याव । भिक्षा । इति ऋगयनादयः ॥ ८८-शुण्डिकादिभ्योऽण ॥ ॥ ४ । ३ । ७६ ॥ पञ्चमीसमर्थशुण्डिकादिप्रातिपदिकेभ्य आगतार्थेऽण् प्रत्ययो भवति । शुण्डिकादागतः शौण्डिकः : शुण्डिक । कृकण । स्थाण्डल । उदपान । उपल । तीर्थ । भूमि । तृण । पर्ण । इति शुण्डिकादयः ॥ ८९-शण्डिकादिभ्यो ज्यः ॥ १०॥४।३।९२ ॥ प्रथमासमर्थशण्डिकादिप्रातिपदिकेभ्योऽभिजनेऽभिधेये ज्यः प्रत्ययो भवति शण्डिकोऽभिजनोऽस्य स शाण्डिक्यः : शाण्डिक । सर्वकेश । सर्वसेन । शक । सट । रक । शङ्ख । वोध । इति शण्डिकादयः ॥ ९०-सिन्धुतक्षशिलादिभ्योऽणौ ॥०॥४॥३।९३ ॥ प्रथमासमानाधिकरणेभ्यः सिन्ध्वादिभ्यस्तक्षशिलादिभ्यश्चाभिजनेऽर्थे यथासंख्यमणी प्रत्ययौ भवतः । सिन्धुरभिजनोऽस्य स सैन्धवः । तक्षशिलाऽभिजनोऽस्य स ता. शिलः । प्रत्ययभेदः स्वरभेदार्थः : सिन्धु । वर्ण । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । किष्किन्धा। गब्दिका । उरस । दरत् । कुलन । दिरसा । इति सिन्ध्वादयः ॥ तक्षशिला । वत्सोद्धरण । कौमेदुर । काण्डवारण । ग्रामणी । सरालक । कंस । किन्नर । संकुचित । सिंहकोप्ठ । कर्णकोष्ठ । बर्बर । अवसान । इतितक्षशिलादयः ॥ ९१-शौनकादिभ्यश्छन्दसि ॥ अ०॥४।३ । १०६॥ तृतीयासमर्थशौनकादिप्रातिपदिकेभ्यश्छन्दसि वेदे प्रोक्तार्थे णिनिः प्रत्ययो भवति । छाणोरपवादः । शौनकेन प्रोतमधीयते, शौनकिनः । वाजसनेयिनः । छन्दसीति किम् । शौनकीया शिक्षा । अत्र छन्द एव भवति : शौनक । वाजसनेय । साङ्गरव । शाङ्गरव । सांपेय । शाखेय। खाडायन। स्कन्द। For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy