SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्चनविधिप्रकरणम् ३. (२५) वृत्तं विदध्याच्चतुरस्रकं वा पृथ्वीतले मंडलकं विशुद्धे ॥ पौराकिश्लोकपरीक्षितायाः संगृह्य गोर्गोमयमंतरिक्षात् ॥ ८ ॥ अत्यंत जीर्णदेहाया वंध्यायाश्च विशेषतः || रोगार्तनवसृताया न गोगमयमाहरेत् ॥ ९॥ ॥ टीका ॥ ति यं शकुनं शाकुनिकः बुध्यते यत्र देशे योऽस्ति यत्र च अस्यानुरागः भक्तिः अथ वा यत्र अनुभवः पुनःपुनर्विलोकनात् याथार्थ्यप्रतीतिः ॥ ७ ॥ वृत्तमिति ॥ षिशुद्धे पृथ्वीतले वृत्तं वर्तुलं चतुरस्रकं वा चतुर्भिः रंगैः समन्वितं वा मण्डलकं विदध्यात् कुर्यादित्यर्थः किं कृत्वा संगृह्य किं गोमयं छगणं कस्मात् अंतरिक्षाद्भूमिमप्राप्तमित्यर्थः । कस्याः गोः धेनोः कथंभूतायाः पौराणिक श्लोकपरीक्षिताया इति पुराणे भवो यः श्लोकः तेन परीक्षां प्राप्ताया इत्यर्थः ॥ ८॥ तदेव पौराणिकश्लोकं दशयन्नाह ॥ अत्यंतेति ॥ एतादृश्याः गोर्गोमयं न आहरेत् नानयेदित्यर्थः । अत्यंत जीर्णदेहाया इति अत्यंतं जीर्णः शिथिलीभूतो देहः शरीरं यस्याः सा तथाच पुनरर्थे वंध्याया इति सदापत्योत्पत्तिरहितायाः विशेषत इति यस्याः दर्शनं निषिद्धं तस्याः गोमयमपि सर्वथा निषिद्धमिति ज्ञापयितुं विशेषपदोपादानं रोगार्त्तनवप्रसूता या इति रोगार्त्ता रोगव्याप्ता नवा चासौ प्रसूता चेति कर्मधारयः। पूर्वस्य पुंवद्भावः अत्र नवत्वं प्रत्यपेक्षया मंतव्यं तेन वृद्धादौ नवा ॥ ९ ॥ मंडले किं कुर्यादित्याह ॥ भाषा ॥ देशमें जो शकुन होय, जामें याकी भक्ति होय, जामें अनुभव होय, सोही शकुन शकुन ज्ञानमें चतुरभक्त होय ताकरके अपनी सामर्थ्य बमूजिब पूजनकरनो योग्य हैं फिर शकुन के वारंवार देखते यथार्थप्रतीति होय है ॥ ७ ॥ वृत्तमिति ॥ पुराणके श्लोकन करके परीक्षा प्राप्तहुई ऐसी गौ ताको गोबर होय पृथ्वीमें गिरयो न होय हाथको हाथमें ही लेलियो होय ऐसो गोबर लेकरके फिर शुद्धपृथ्वी में गोलमंडल अथवा चौखटो मंडल करे ॥ ८ ॥ सोही पुराणको लोक ताय कहै है | अत्यंतेति ॥ अत्यंत जीर्णदेह जाको होय, फिर वंध्या होय, संतानरहित होय, और जाको दर्शन ही करबेको निषेध है, ताको गोबर सर्वथा निषेध है, और रोग करके आते होय, और नवीन व्याई होय, ऐसी गौको गोब For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy