SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४) वसंतराजशाकुने-तृतीयो वर्गः। न देवताधिष्ठितमंतरेण तिष्ठति केचित्पशुपक्षिणोऽस्मिन् ॥ हिंस्या नते शाकुनिकेन घाताध्यंति देव्यस्तदधिष्ठिता हि ॥५॥ हैमानि रौप्याण्यथ पैष्टिकानि तेषां स्वशक्त्या मिथुनानि कृत्वा ॥ अभ्यर्चयेत्पंचभिरेव तुष्टैस्तुष्यंति पुंसां शकुनांतराणि ॥६॥यं बुध्यते योस्ति च यत्र देशे यत्रानुरागोऽनुभवोऽथ वा स्यात् ॥ स एव वा शाकुनकोविदेन भक्तेन शक्त्या शकुनोर्चनीयः ॥७॥ ॥ टीका ।। तिष्ठति । अधिष्ठातृणां मुख्यत्वेनैतेषां मुख्यत्वमिति भावः॥ ४ ॥ अन्यपशुपक्षिणो देवताधिष्ठिताः संति न वेत्याकांक्षायामाह ॥ न देवतेति ॥ अस्मिन् लोके पशुपक्षिणः देवताधिश्रयमंतरेण देवताश्रयणव्यतिरेकेण न तिष्ठति सर्वेषामधिष्ठाव्यः संतीति भावः । अतः शाकुनिकेन ते न हिंस्या न मारणीयाः हि यस्मात्कारणात् घातात्तदधिष्ठितास्तदाश्रितादेव्यः कुप्यंति कोपं कुर्वन्तीत्यर्थः॥५॥मुख्यत्वे हेत्वंतरमाह ॥ हैमानिति ॥ हैमानि हेमनिष्पन्नानिरौप्याणि रूप्यनिष्पन्नानि पैष्टकानि माषचूणोंपजनितानि मिथुनानि युगलानि स्वशक्त्या स्वविभवानुसारेण कृत्वा विधाय अभ्यर्चयेत् पूजयेत् । एभिःपंचभिस्तुष्टैः पुंसां शकुनांतराणि तुष्यति ॥ ६ ॥ ॥ यं बुध्यते इति ॥ स एव शकुनः शाकुनकोविदेन केनचिच्छकुनज्ञानवता भतेन शक्या स्वसामर्थ्यानतिक्रमेण अर्चनीयः तच्छब्दस्य यच्छब्दसापेक्षत्त्वादाह यमि ॥ भाषा ॥ है याते इन पांचोनकुंभी सब पक्षीनमें मुख्यताहै ॥ ४ ॥ इन पांचोनते और जे पशु पक्षी हैं उनपै देवता स्थित हैं वा नहीं हैं तापै कहै हैं ॥ न देवतेति ॥ या लोकमें कोईभी पशु पक्षी देवतानके आश्रयविना नहीं है, संपूर्ण पशु पक्षीके अधिष्ठाता देवता, यातें शकुन देखवे वारेकू कोईभी मारनो योग्य नहीं है, क्यों कि इनके मारेते इनके ऊपरकी अधिष्ठातादेवी ते कोप करैहै ॥५॥हैमानीति ॥ अपनी शक्ति के अनुसार सुवर्णके वा चांदीके वा उडदके चूनके मिथुन नाम जोडा जोडी बनायके फिर पूजन करे पूजन करेतूं प्रसन्न हुये जे पांचों देवता तिन करके पुरुषनकू और में शकुन प्रसन्न होयहैं ॥ ६ ॥ यं बुध्यते इति ॥ शकुनी जा शकुनकू जानतो होय, जा For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy