SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुष्पदानां प्रकरणम्। (३९३) अनर्थहेतुर्गतिशब्दहीनः सदा शृगालः खलु दृष्टमात्रः ॥ शस्ताह्नि वामा गतिरस्य शस्तो वामो निनादो निशि यो बहूनाम् ॥४०॥ विहाय वामां दिशमन्यदिक्षु शब्दायमाना न शुभाः शृगालाः ॥ गत्यारवौ ग्रामवुरप्रवेशे शस्ताववामौ मृगधूर्त्तकानाम् ॥ ११॥ हुंबाहुवेति प्रथमं ततस्तु हाहेति दीर्घः सुतरां रखो यः॥ स्याजंबुकानां स मतः प्रशांतस्तदन्यरूपः कथितः प्रदीप्तः ॥ ४२ ॥ शृगालशब्दो भवने निशायामुच्चाटनार्थं दिशि पश्चिमायाम् ॥ प्राच्या भयायोत्तरतः शिवाय भवत्यवाच्यां भवनाशनाय ॥४३॥ ॥ टीका॥ अनर्थहेतुरिति ॥ गतिशब्दहीनः सदा शृगालो दृष्टमात्रः अनर्थहेतुर्भवति अहि अस्य वामगतिः शस्ता निशि बहूना यो वामो निनादः स शस्तः ॥ ४० ॥ विहायति ॥ वामां दिशं विहाय अन्यदिक्षु शब्दायमानाः शृगालाः न शुभाः मृगधूर्तकानां ग्रामपुरप्रवेशे गत्यारवौ अवामौ शस्तौ ॥ ४१ ॥ हुंबेति ॥ प्र. थमं हुंबाहुवेतिशब्दः ततो हाहेति सुतरां दीपों रवः स्यात्स जम्बुकानां प्रशांतो मतः तदन्यरूप इति तद्विपरीतःप्रदीतः कथितः ॥४२॥ शृगालेति ।। भवनेस्थित ॥भाषा॥ है. कहूं इनकी दक्षिण गति गमनकीकू धन्य कहीहै ॥ ३९ ॥ ॥ इति कृकलासनकुलौः॥ . अनर्थहेतुरिति ॥ शृगाल गति करके शब्द करके हीन होय केवल दीखजाय तो सदा अनर्थको हेतु जाननो. और शृगालकी दिनमें बांईगति शुभ है. और रात्रिमें बहुतनको बायो शब्द शुभ है ॥ ४० ॥ विहायेति ॥ वामदिशाकू छोडकर और दिशामें शृगाल बोले तो शुभ नहीं, ग्रामपूर इनके प्रवेशमें शृगालनकी गति और शब्द ये दक्षिणभागमें शुभ हैं ॥ ४१ ॥ ९वेति ॥ पहले हुंबाहुब ये शब्द बोलै पीछे हाहा ये शब्द दीर्घ बोले तो शृगालनको ये शांत शब्द योग्य है याते विपरति जो शब्द करै वो प्रदीप्त कह्यो है ॥ ४२ ॥ शृगालेति ॥ अपने स्थानमें स्थित होय वाकू रात्रिमें पश्चिमदिशामें For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy