SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३९२) वसंतराजशाकुने चतुर्दशो वर्गः। एकोऽपि दृष्टः सरटः सदैव निहंति कार्याणि समीहितानि ॥ यदि द्वितीयो यदि वा तृतीयो दृश्येत तत्स्यादनजीवनाशः ॥ ३७॥ कुर्वति ह्युच्चैरधिरुह्य चेष्टां स्नानेन शुद्धिः सरटं निरीक्ष्य॥ पतत्यकस्मात्तु स यस्य मूर्ध्नि शिवाय तस्याद्भुतशांतिरुक्ता ॥३८॥ कीर्तनेक्षणरवा नकुलानां साधयंति करणीयमशेषम् ॥ दक्षिणेन नखिनामपि चैषां श्रेयसी खलु गतिर्विषमाणाम् ॥३९॥ ॥ इति कृकलासनकुलौः॥ " टीका ॥ " एकोऽपीति ॥ एकोऽपि सरटो दृष्टः सन् सदैव कार्याणि समीहितानि निहंति । यदि द्वितीयः यदि वा तृतीयो दृश्येत तदा धनजीवनाशः स्यात् ॥३७॥ कुर्वतीति ॥ उच्चैः अधिरुह्य यदि चेष्टां कुर्वन्ति तदा सरटं निरीक्ष्य स्नानेन शुद्धिः कथिता स सरटः अकस्माद्यस्य मूर्द्धनि पतति तस्य शिवायाद्भुतशांतिरुक्ता ॥३८॥ कर्तिनेति ॥ नकुलानां कीर्तनेक्षणरवा अशेषं करणीयं साधयति खलु निश्चयेन नखिनामपि चैषां विषमाणां श्रेयसी गतिर्भवति तदुक्तमन्यत्र “नकुलानामपि धन्यं विषमाणां प्रदक्षिणं गतं यातुः" इति ॥ ३९ ॥ ॥ इति कृकलास नकुलौः॥ ॥भाषा॥ जो दाक्षणभागमें शशक आवे तो सेनाधिपतिके हाथ भी नहीं आवे ॥ ३६ ॥ ॥इति शशकादय ॥ एकोपीति ॥ सरट जो किरकेटा जो एक भी दीखै तो सबकार्य नाश करे. जो दूसरो तीसरो. दीखे तो धन जीवको नाश करे ॥ ३७॥ कुर्वतीति ॥ ऊंचेपै चढकें चेष्टा करतो होय तो वाकू देख करके स्नान करे तो शुद्धि होय. वो किरकेटा अकस्मात् जाके मस्तकपै गिरपडे वाके कल्याणके लिये वाकी शांति बडी उग्र करै ॥ ३८॥ कीर्तनेक्षणेति ॥ नकुल जे न्योला तिनको दर्शन शब्द नामकीर्तन ये संपूर्ण कार्यकू साधन करैहै. नखवारेनको और ये जो विषम कहे हैं इनकी गति कल्याणकी करबेवाली For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy