SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५८) वसंतराजशाकुने-दशमो वर्गः। एतेषु चायेऽहनि खंजरीटो दृष्टोऽतिहष्टः सहसोपविष्टः ॥ भोज्यानपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय चेष्टः॥ ॥ १४ ॥ तुरंगमातंगमहोरगेषु सरोजगोच्छत्रवृषेषु येन ॥ पूर्वे च दृष्टोऽहनि खंजरीटो निःसंशयं तस्य भवेन्नृपत्वम् ॥१९॥धान्यार्थलब्ध्यै महिषीध्वजादौ स्यागोमये गोरसलाभमाह ॥ वस्त्रस्य लाभाय च शाहलादौ लाभाय गेहस्य च नावि दृष्टः॥ १६॥ ॥ टीका॥ दूर्वा दूव इति प्रसिद्धा नृपमंदिरं राज्ञः सौधं तेषु अट्टालगृहोपरि गृह जंबालः फलं प्रसिद्ध प्रवालं किसलयं क्षीरद्रुमः क्षीरवृक्षः वटादिः उपस्कृततोरणं नवीनं यत्तोरणं तेषु ॥ १३ ॥ एतेष्विति ॥ आयेऽहनि एतेषु स्थलेषु सहसोपविष्ट इति अकस्मादागत्योपविष्टः अतिदृष्टः प्रमोदवान् खंजरीट इष्टः सन्भोज्यानपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय च बुधैरिष्टं वांछितम् ॥ १४ ॥ तुरंग इति ॥ तुरंगः अश्वः मातंगो गजः महोरगः सर्पः तेषु सरोजगोच्छत्रवृषेष्विति सरोज कमलं गौः प्रतीता छत्रमातपत्रं वृषः धवलः तेषु येन एतेषु स्थलेषु पूर्वत्रा:हनि खंजरोटो दृष्टः तस्य निःसंशयं नृपत्वं भवेत् ॥ १५ ॥ धान्यार्थ इति ॥ महिपीध्वजादौ स्थितः खंजरीट: धान्यार्थलब्ध्यै स्यात् गोमये स्थितः गोरसलामहेतुः स्यात् स एव शादलादी स्थितः वस्त्रस्य लाभाय स्यात् नावि दृष्टः गेहस्य लाभाय ॥ भाषा॥ आदिले स्थान होय, जल होय, कमल, गोवर, गौकी पीठ दूर्वा राजाके महल, घरके ऊपर, अटाली, कीचफलकू फल, दूधके वृक्ष, वडकू आदिले तिनमें और नवीन तोरणपै ॥ १३ ॥ पतष्विति ॥ प्रथम दिवसमें इन स्थलनमें सहज बैठजाय वा अकस्मात् आयकरके बैठ जाय अतिप्रसन्न ऐसो खंजरीट भोज्यानपान, अपनो प्यारोगी, अश्ववस्त्र, इनको लाभादि करे. और रोगकी शांति करै ।। १४ ॥ तुरंग इति ॥ जा पुरुषकू घोडा, हाथी, सर्प, कमल, गौ, छन, वृष इनपै बैठो हुयो पूर्वदिनमें खंजरीट दखि तो ता पुरुषकू निः संदेह राजापनो होय ॥ १५ ॥ धान्यार्य इति ॥ भैस ओर धजादिकन खंजरीट बैठो होय तो धान्य अर्थकी प्राप्ति होय. और गोबर स्थित होय तो गोरसकी प्राप्ति करे. जो हरी घासादिक For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy