SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंजनप्रकरणम् । ( २५७) शिखोद्गमेनाथ अदृश्यतां गतो योऽदृष्टपूर्वः पुनरेव यदिने ॥ एतेषु सद्यः स खगो यदा भवेदृग्गोचरः खंजनकः स्थलेषु ॥ १० ॥ गजाश्वशालोपवनांतरेषु प्रासादहाग्रसितांबरेषु ॥ दध्यादिभांडेऽप्युपलिप्तभूमौ सुवर्णराजांतिकचामरेषु ॥११॥ सच्छायद्यांकुरपुष्पपत्रफलावनमेषु शुभद्रुमेषु ॥ येनोपविष्टः प्रथमेऽह्नि दृष्टस्तस्य श्रियं खंजनको ददाति॥१२॥ नद्यादिनीरांवुजगोपुरीपं गोपृष्ठदूर्वानृपमंदिरेषु ॥ अट्टालजंबालफलप्रवालक्षीरद्रुमोपस्कृततोरणेषु ॥ १३॥ ॥ टीका ॥ शिखोद्गमेनेति ॥ येन एतेषु स्थलेषु खंजनकः प्रथमेऽह्नि दृष्टः अवलोकितः यः शिखोद्गमेनादृश्यतां प्राप्तः पुनः यस्मिन्नेव दिने दृग्गोचरी भवति अदृष्ट्यपूर्वः स खंजनकः तस्य श्रियं ददाति ॥ १० ॥ तेषु केष्वित्यपेक्षायामाह गजाश्वेति ॥ गजानामश्वानां च शाला बन्धनस्थानमुपवनं गृहसमीपवर्ति वनं तेषु प्रासादहाग्रसितांबरेष्विति प्रासादः देवभूपानां गृहं हाग्रं सौषशृंगं सितांवरं श्वेतवस्त्रं तेषु दध्यादि भांड इति दध्यादिना भृतं भांडं भाजनम् । आदिशब्दाद्धृतादीनां परिग्रहः । उपलिप्तभूमाविति उपलिप्ता छगणादिना या भूमिस्तस्यां सुवर्णराजांतिकचामरेष्विति सुवर्ण प्रतीतं राजांतिकं राज्ञः समीपं चामरं बालव्यजनं तेषु ॥११॥ सच्छायति॥ सच्छायद्यांकुरपुष्पपत्रफलावनम्रष्विति छायया सह वर्तमानाः सच्छायाः हृद्याः मनोहराः अंकुरपुष्पपत्रफलैरवनम्राः शुभद्रुमाः सहकारप्रभृतयः तेषु ॥१२॥ नद्यादीति ॥ नदीप्रभृति यत्स्थलं नीरं पानीयमम्बुजं कमलं गोपुरीष छगणं गोपृष्ठंप्रतीतं ॥ भाषा ।। हे ये जाननो ॥ ९॥ शिखोद्गमेनेति ॥ हाथी, घोडा इनके बंधनके स्थान और उपवन जो घरके समीपवन, देवमंदिर, राजमहल इनके ऊपर शिखरपै जो ध्वजादिकको श्वेतवस्त्र और दही, दूध, घृतादिकनकर, भरे पात्रादिक और गोवरकर लिपी पृथ्वी और सुवर्णकी दंडीके चमर, पंखा अथवा राजाके समीप चमर, पंखा इनस्थलनमें स्थित खंजन प्रथम दिवसमें दीखे जो शिखा प्रगट हुयेपै अदृश्य होय फिर जा दिना नेत्रनसं दखै वाको नाम अदृष्टपूर्व खंजन है सो वो जा पुरुपकू दीखे ता पुरुषकू श्री देवे ।। १० ॥ . ११ ॥ सच्छायति ॥ छायासहित सुन्दर होय, पुष्पफल अंकुरपत्र इनकरके नम्र होय, शुभ होय, ऐसे वृक्षनपै बैठो होय प्रथमदिवस दीखै तो वो खंजन ता पुरुषकुं श्रीदेवे ॥ १२॥ नद्यादीति ॥ नदीक १७ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy