SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४२ ) . वसंतराजशाकुने-सप्तमो वर्गः। वामेऽग्रतो दक्षिणतश्च यांती प्रत्यक्षदेवी पथिकेन साकम् ॥ वरिष्ठमध्याधमसंज्ञकानि ध्रुवं फलानि क्रमतो विधत्ते ।। ॥ १२५ ॥ दक्षिणमध्यमवामविभागाद्या व्रजतेऽभिमुखी समुपैति ॥ सा क्रमतो बहुमध्यममल्पं दुष्टफलं कुरुते पुरुपाणाम् ॥ १२६ ॥ प्रदक्षिणेन प्रविवेष्टयंती यथेष्टलाभं कुरुते कुमारी ॥ वामेन भागेन पुनः पुमांसमावेष्टयंती मरणं करोति ॥ १२७॥ ॥टीका ॥ कंठे च कंठप्रदेशे गमनेन कंठाभरणस्य लाभः स्यात्।ललाटदेशेऽपि च तारागमनेन पट्टबंधः स्यात् । शिरसि छत्रलाभः स्यात् । कया प्रयाणे यात्रायां जान्वादिप्रमितया तारया तारागमनेन ग्रामप्रवेशे वामया वामप्रदेशगमनेन पूर्वोक्तलाभः स्यादित्यर्थः ॥ १२४ ॥ वामेग्रत इति ॥ प्रत्यक्षदेवी पथिकेन साकं पाथेन साधु वामेऽग्रतो दक्षिणतश्च यांती वामे वामभागे अग्रतःपुरस्तादक्षिणतश्च दक्षिणस्यामिति दक्षिणत इति सार्वविभक्तिकस्तसिल । यांतीत्यस्य प्रत्येकमनुषंगः। तथा च वामे यांती दक्षिणतश्च यांतीत्यर्थः । वरिष्ठमध्याधमसंज्ञकानि फलानि क्रमतः अभिधत्ते कथयति वरिष्ठं च मध्यं च अधमसंज्ञकं च वरिष्टमध्याधमसंज्ञकानीतरेतरबंदः ॥ १२५ ॥ दक्षिणेति॥ या कुमारी बनतः गमनं कर्तुः पुरुषस्य दक्षिणमध्यमवामविभागात् दक्षिणमध्यमवामप्रदेशात् अभिमुखी संमुखी समुपैति आयाति सा क्रमतः अनुक्रमेण वहु मध्यममल्पं बहुप्रनुरं मध्यमं ततः किंचिन्न्यूनमल्पं मध्यमस्वल्पं पुरुषाणांदुष्टफलं कुरुते ॥ १२६ ॥ प्रदक्षिणेनेति ॥ प्रदक्षिणेन भागेन पुरुषमावेष्टयंती यथेष्ट ॥ भाषा ॥ मिले और मस्तकमें छत्रको लाभ होय यात्रा समयमें तो जानुकू आदिटेके तारा कहीं सो दक्षिणगमन करके फलक देवेवारी जाननी. और ग्रामप्रवेश समयमें तारा वामभागकरके पूर्व फलकी देवेवारी जाननी ॥ १२४ ॥ वामेग्रत इति ॥ तारामार्गी करके सहित बांये माऊं वा अगाडी वा जमने माऊं जाय तो श्रेष्ट मध्यम अधम संज्ञा जिनकी ऐसे पल ऋमकरके करे है ॥ १२५ ॥ दक्षिणेति ॥ तारागमन करवेवारे पुरुषकं दक्षिण मध्यम वामभागते सम्मुख आयजाय तो कमते मनुष्यनकू बहुत मध्यम अल्प दुष्ट फल करै ॥ १२६ ॥ प्रदक्षिणनोत ॥ कुमारी मार्गमें जेमने. माऊं होय कर पुरुष आवेष्टन कर ले तो यथेष्ट लाभ करै. और For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy