SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४०) वसंतराजशाकुने-सप्तमो वर्गः। उड्डीय या याति तथार्धमार्गात्प्रदक्षिणं सा कथितार्धतारा ॥ उड्डीय या तिष्ठति चार्धमार्ग साप्यर्धतारा कथिता द्वितीया॥ ॥११७ ॥ एषैव विज्ञगतिवैपरीत्याद्वामोदिता द्वादशनामधेया। उत्पादिताकस्मिकविस्मयानि फलान्यथासामनुकीतयामः ॥११८॥ ऋज्वी फलं शोभनमाह पुंसां फलेन हीना भयदा कपाटा ॥ फलं विधत्ते स्खलितातितुच्छं फलोज्झिता कर्णसुखप्रदांधा ।।११९ ॥वकाऽतिवक्राभिमतार्थसिद्धये दूरप्रदेशे फलदा च दूरः।कार्यस्य नाशं गुलिकिः करोति युद्धं विधत्ते पुनरूतारा ॥ १२०॥ ॥टीका ॥ सा पृष्ठतारा भवति ॥ ११६ ॥ उड्डीयेति ॥ या उड्डीयार्धमार्गात्प्रदक्षिणमायाति सातारा कथिता। या उड्डीयार्धमार्गे तिष्ठति सापि द्वितीयार्थतारा कथिता। बुधैरिति शेषः ॥११७||एपैवेति।एषैव तारा गतिवपरीत्यादिति दक्षिणतः वामप्र. देशाभ्युपसर्पणेन वामप्रदेशे गमनेन विज्ञैर्दादशनामधेया वामोदिता अथासां फलानि वयमनुकीर्तयामः कथयामः। कीदृशानि। उत्पादिताकस्मिकविस्मयानीति उत्पादितआकस्मिकः विस्मयो यस्तानि तथा ।।११८|ऋज्वीति ।।ऋज्वी गतिः पुंसां शोभनं फलमाह कपाटा फलेन हीना भयदा च भवति । स्खलिता अतितुच्छं फलं विधत्ते फलोज्झिता फलरहिता कर्णसुखप्रदा च अंधा गतिर्भवति ।। ११९ ॥ वक्रेति ॥ ॥ भाषा ॥ आय जाय वा पृष्ठतारा कहै हैं ॥ ११६ ॥ उड्डीयेति ॥ जो तारा आधे मार्गमें सं उडकरके जेमने मार्गकू चलीजाय चाकू अर्थतारा कहैहैं, और जो आधी दरमें जाय करके स्थित होय तो वाकू विवेकी अर्द्रतारा कहैहैं ॥ ११७ ॥ एवेति ॥ ये तारा की गति विपरीत करके वाम कही है अब इनके अकस्मात् आश्चर्यफे देश्वारे फल कहूं हूं ॥ ॥ ११ ॥ ऋग्वीति ॥ पोदकीकी ऋची नाम सरलगति पुरुषनक शोभन फल करे और कपाटा गति फलकरके हीन भयके देवेवारी है, और सवलिता अतितुच्छ फल करै, और अंधागति फलकरकै रहित कर्णसुखके देवेवारी है ॥ ११९ ॥ वक्रेति ॥ वक्रा तारा वांछित सिद्धिके अर्थ है, और अतिवक्राभी सिद्धिके अर्थ होय है, और दरा तारा दूरदेशम वा दूर स्थानमें फलकी देवेवारी है, और गुलकी तारा कार्यको नाश करे फिर ऊर्वतारा For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy