SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३४) वसंतराजशाकुने-सप्तमो वर्गः। निश्चेष्टकाया परतंत्रभावमूर्धानना प्रेतपुरीनिवासम् ॥ वृक्षावतीर्णा द्रविणप्रणाशं स्थानाभिघातं कुरुते प्रसुप्ता ॥९७ ॥ अधोगताधोगतमाह कार्य पराङ्मुखी चापि पराङ्मुखत्वम्।। ॥वियुज्यमाना कुरुते वियोगं कर्तव्यनाशं प्रपलायमाना। ॥९८॥ रोगाभिघातस्तनुचर्वणेन तिरोहितत्वेन भयं प्रभूतम् ॥ प्रसारणात्पक्षयुगस्य देव्याः कलिः कुटुंबस्य परस्परं स्यात् ॥ ९९॥ ॥ टीका ॥ इत्यमरः । शत्रूद्भवां भीतिमुपादधाति प्रकरोतीत्यर्थः ॥ ९६ ॥ निश्चेष्टेति ॥ निश्चेटकाया निश्चेष्टश्चेष्टारहितः कायो देहो यस्याः सादेवी परतंत्रभावमिति दासत्वमित्यर्थः । पराधीनत्वं कुरुते ऊर्द्धानना ऊर्द्धमुखी प्रेतपुरीनिवासं प्रेतपुर्या संयमन्यां निवासो वसनं प्रेतपुरीनिवासं मरणं कुरुते वृक्षावतीर्णा वृक्षात् भूमावुपागता द्रविणस्य धनस्य नाशं कुरुते प्रसुप्ता निदां गता स्थानाभिघातं कुरुते ॥ ९७ ।। अधोमुखीति ॥ अधोमुखी नम्नवदना अधोगतं कार्यमाह ब्रवीति पराङ्मुखी कार्यस्य पराङ्मुखत्वं ब्रवीति वियुज्यमाना स्वभर्तुः सकाशादिति शेषः । वियोगं कुरुते प्रपलायमाना कर्तव्यनाशं कुरुते ॥ ९८ ॥ रोगेति ॥ तनुचर्वणेन रोगाभिघा. तः स्यात् तनोदेहस्य चर्वणेन दत्ताभिधातेनत्यर्थः । तिरोहितत्वेन क्षणमात्रं दृग्गोचरीभूय पश्चाददृश्यतां गतत्वेन प्रभूतं भयं भवति देव्याः पक्षयुगस्य प्रसारणात् ॥ भाषा ॥ ॥ ९६ ॥ निश्चेष्टकायेति ॥ चेष्टा कछु न कररही होय वैसेही बैठी होय तो पराधीनता करावे और ऊंचो मुख करे बैठी होय तो मरणकरे और वृक्ष पैते उतरके नीचे पृथ्वी पै आय बैठी होय बो द्रव्यको नाश करे और सूती होय तो स्थानको नाश कर ॥ ९ ॥ अधोमुखीति ॥ जो नीचे ही बैठी होय वा नीचो मुख करे होय तो कार्यक्रमी नोत्रो क. रदे और विमुख बैठी होय तो कार्यकुंभी विमुख करें और अपने भरिते वियोग करती बैठी होय तो मनुष्यकभी वियोग करावे और जो भागती दीखे तो करवेके योग्य कार्यको नाश करै ॥ २८ ॥ रोगा इति ॥ जो अपने देहकू चोंचकर चर्वणकरती होय तो रोग करके दुःखी करै, और क्षणमात्र तो दखि जाय फिर दीखतेतूं बंध होय जाय तो बहुत भय करै, और दोनों पंखनकू फैलाय दे तो कुटुंबको परस्पर कलह करावे ॥ ९९ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy