SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुतेऽशुभचेष्टाप्रकरणम् । मुखस्य काष्ठादिषु घर्षणेन कष्टं कुमारी वितरत्यनंतम् ॥वामेन यांती बिलमाविशंती प्रस्थापयत्यंतकसंनिवेशम्१००॥ अदृश्यतामेत्यधिवासितश्चेत्पक्षी निमित्तेऽधिगवेष्यमाणे ॥ मृत्युभवेत्तयदि वान्यजातिः प्रदक्षिणं गच्छति तच्छुभाय ॥ ॥१०१॥ उत्तानपादस्य तलं स्पृशंतीपद्भ्यां च काष्ठोपगता चलंती ॥ कंडूयमाना चरणौ नराणां विदेशयानं कुरुते कुमारी॥ १०२ ॥ भयातरोगाविधादिकार्येष्वित्यादिचेष्टाः कथिताः प्रशस्ताः॥ अन्यत्र चैता विदधत्यवश्यं भीरोगघातेप्सितकार्यनाशान् ।। १०३॥ ॥ टीका ॥ कुटुंबस्य परस्परं कलिः स्यात् ॥९९॥ मुखस्यति॥काष्ठादिषु मुखस्य घर्षणेन अनंतं कष्टं कुमारी वितरति ददाति वामेन यांती विलमाविशंती अंतकसन्निवेशं प्रस्थापयति यमसन्निधि प्रस्थापयति प्रापयतीत्यर्थः॥ १०० ॥ अदृश्यतामिति ॥ निमित्ते शकुनावलोकनसमये पतत्रिणि गवेष्यमाणे अधिवासितः पूर्व निमंत्रितः पक्षी चेदह. श्यतामेति गच्छति तर्हि मृत्युभवेत् यदि वा अन्यजातिः प्रदक्षिणं गच्छति तदा शुभाय भवति ॥ १.१॥ उत्तान इति ॥ उत्तानपादस्य ऊवीकृतपादस्य तलमधः प्रदेशंचंच्वति शेषः । स्पृशंती काष्ठोपगता पद्यां चलंती काष्ठोपरि पद्भयां बजतीत्यर्थः । चरणौ कंडूयमाना कुमारी नराणां विदेशयानं परदेशगमनं कुरुते ॥ ॥ १०२ ॥ भयार्त इति ॥ भयातरोगाविधादिकार्येष्वतिभयेन आर्तः पी ॥ भाषा॥ मुखस्येति ॥ पोदकी अपने मुखकू काष्ठादिकनपै घिसे तो अनंत कष्ट करै, और बांये भागपर होय बिलमें प्रवेश करजाय तो यमराजके पास पहुंचावे ॥ १०० ॥ अदृश्यतामिति ॥ शकुनदेखतीसमय पक्षीकू देख रहे होय और बैठो होय न दीखै तो मृत्यु करे और वासमें जो और जातको पक्षी जेमने माऊं होयकर गमन करे तो शुभ होय ॥ १०१ ॥ उत्तानं इति ॥ पाँवक ऊंचो कर तलुआकू स्पर्श करती होये, और काष्ठके ऊपर पाँवनकर चलरही होय अथवा पाँवनकू खुजाय.रही होय तो पोदकी मनुष्यनकू विदेश चलावे ॥१०२॥भयार्त इति ॥ भयकर पीडित होय, रोग कर पीडित होय, त्रामीकरके वा समर्थ पुरुषकरके वधके लिय आज्ञा जाळू हुई होय, इन कार्यनमें और वा दीप्तकार्यनमें ये पूर्वकही जे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy