SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --54 : ५.६ ] दुज्जणवज्जा 52) अकुलीणो दोमुहओ ता महुरो भोयणं मुहे जाव।। मुरउ व्व खलो जिण्णम्मि भोयणे विरसमारसइ ॥ ४॥ 53) निद्धम्मो गुणरहिओ ठाणविमुक्को य लोहसंभूओ। विंधइ जणस्स हिययं पिसुणो बाणु व्व लग्गंतो॥५॥ 51) जम्मे विजं न हयं न हु होसइ जं च जम्मलक्खे वि। तं जपंति तह च्चिय पिसुणा जह होइ सारिच्छे ॥६॥ मध्यावलिश्चित्तवक्रः । अत एव नहरणसरिच्छो नखलूसदृक्षः । सोऽपि नखमांसयोर्भेदनं छेदनं तज्जनकः । दुर्मुखकः ( ? द्विमुखकः ? )। अस्ति( ? अस्थि-) खण्डनसमर्थः । तथापि खलु मध्यावलितो मध्ये वक्रीकृतः॥५१॥ 52) [ अकुलीनो द्विमुखस्तावन्मधुरो भोजनं मुखे यावत् । मुरज इव खलो जीर्णे भोजने विरसमारसति ॥] खलो मुरज इव मर्दल इव भवति । गित्याह । अकुलीनो जारजातः । द्विमुखो द्विजिह्वः । तावन्मधुरो भोजनं मुखे यावत् । यावदेव भोजनादि दीयते तावन्मधुरो हृष्टः । जीणे भोजने विरसमारसति कर्णकटुभाषी । मर्दलोऽप्येवं विधः । अकुलीनोऽस्पृष्टभूमिः । यतोऽके धृत्वा वाद्यते । “ मृदङ्गो मुरजो भेदास्त्वङ्क्यालिङ्गयोर्ध्वगास्त्रयः " इत्यमरसिंहः ।। ५२ ।। 53) [ निर्धर्मो गुणरहितः स्थान विमुक्तश्च लोभ-(लोह-) संभूतः । विध्यति जनस्य हृदयं पिशुनो बाण इव लगन् ॥] पिशुनो बाण इव लगन् जनस्य हृदयं विध्यति । उभयोः श्लेषमाह । निर्धर्मः पापी। पक्षे धर्मशब्देन धनुर्लभ्यते । धनुर्मुक्तः । तथा गुणाः सत्त्वसौजन्यादयस्तै रहितः । त्यक्तप्रत्यञ्चश्च । ठाणविमुक्को स्थान विमुक्तः । पक्षे स्थानानि आलीढवैशाखप्रत्यालीढादीनि तैर्विमुक्तश्च । लोभसंभूतः । लोहसंभूतश्चेति ॥ ५३ ॥ ____54) [ जन्मन्यपि यन्न भूतं न खलु भविष्यति यच्च जन्मलक्षेऽपि । तज्जल्पन्ति तथैव पिशुना यथा भवति सदृक्षम् ॥ ] पिशुना जन्मन्यपि यन्न भूतं, न खलु भविष्यति यज्जन्मलक्षेऽपि, तज्जल्पन्ति तथैव यथा भवति सदृक्षम् । अयमत्र भावः । यत् कदाचित् क्वचिन्न' संघटते, तद् घटमानमिव साक्षाज्जल्पन्ति ।। ५४ ।। ___ 1 J क्वचिन्न भवति न संघटते। वल २ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy