SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [49:.५.१.. ५. दुजणवजा [ दुर्जनपद्धतिः] 49) हयदुज्जणस्स वयणं निरंतरं बहलकज्जलच्छायं। संकुद्धं भिउडिजुयं कया वि न हु निम्मलं दिटुं ॥१॥ 50) 'थद्धो वंकग्गीवो अवंचिओ विसमदिहिदुप्पेच्छो।। अहिणवरिद्धि व्व खलो सूलादिन्नु' व्व पडिहाइ ॥२॥ 51) नहमासभेयजणणो दुग्मुहओ अत्थिखंडणसमत्थो। तह वि हु मज्झावलिओ नमह खलो नहरणसरिच्छो ॥३॥ फलरहिता विनिर्मिताः । क इव | चन्दनवृक्ष इव । तथापि निजशरीरेण लोकेषु परार्थं परोपकारं कुर्वते । यथा चन्दनतसनिष्फलः, तथापि निजशरीरपेषणपङ्केन दाघार्तानां तापोपशान्तये भवति, तद्वद् टुर्गतोऽपि सुजनो दुःखितानां लोकानां निजशरीरेणेति ॥ ४८ ॥ 49) [ हतदुर्जनस्य वदनं निरन्तरं बहलकज्जलच्छायम् । संऋद्धं भृकुटियुतं कदापि न खलु निर्मलं दृष्टम् ॥ ] हतदुर्जनस्य मुखं केनापि न खलु निर्मलं दृष्टम् । किविशिष्टम् । निरन्तरं बहलकज्जलच्छायं सर्वदा रुष्टतरम् । संक्रुद्धं भृकुटियुतम् ।। ४९ ॥ ____50) [ स्तब्धो वक्रग्रीवोऽवाञ्चितो विषमदृष्टिदुष्प्रेक्ष्यः । अभिनवचिरिव खलः शूलादत्त इव प्रतिभाति ] खलोऽभिनवर्द्धिः शूलादत्त इव प्रतिभाति । किंविशिष्टः । स्तब्धः । वऋग्रीवः । अवाञ्चितोऽधोमुखः । विषमदृष्टिदुष्प्रेक्ष्यः । अभिनवर्द्धिशूलीप्रोतयोरपि विशेषणानीमानि कर्तव्यानि ॥ ५० ॥ ___51) [नखमांसभेदजननो दुर्मुखो (द्विमुखो) ऽर्थि-(ऽस्थि-) खण्डनसभर्थः । तथापि खलु मध्यावलितो नमत खलो नखट्सदृक्षः ।। खलं नमत । यतः कीदृक् । नखमांसभेदजनकः । द्वयोरपि प्रीत्या मिलितयोर्नखमांसयोरिव, भेदनं वियोजनं जनयतीति जनकः । दुर्मुखः । ( ? द्विमुखः ? ) पश्चादन्यत् पुरश्चान्यद्वादी । अस्तिखण्डनसमर्थः । परस्य अस्तिव्यादिसमूहः, तत्खण्डने समर्थः । तथापि खलु मज्झावलिओ 1 Laber सूलाहिन्नु ( = शूलाभिन्नः or शूलभिन्नः ). For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy