SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [55:५.७ 55) गुणिणो गुणेहि विहवेहि विहविणो होंतु गम्विया नाम । दोसेहि नवरि गव्वो खलाण मग्गो च्चिय अउवो ॥ ७ ॥ । संतं न देंति वारेति देतयं दिनयं पि हारंति । अणिमित्तवइरियाणं खलाण मग्गो ञ्चिय अउव्वो॥ ८ ॥ 57) परविवरलद्धलक्खे चित्तलए भीसणे जमलजीहे। वंकपरिसकिरे गोणसे व पिसुणे सुहं कत्तो॥९॥ - 58) असमत्थमंततंताण कुलविमुक्काण भोयहीणाणं । दिवाण को न बीहइ वितरसप्पाण व खलाणं ॥१०॥ ... 55) [ गुणिनो गुणैर्विभवैविभविनो भवन्तु गर्विता नाम । दोषैः: केवलं गर्वः खलानां मार्ग एवापूर्वः ।।] खलानां मार्ग एवापूर्वः । कथं. ज्ञायते । गुणिनो गुणैर्गविता भवन्तु, विभविनो विभवैर्गविता नाम । केवलं दोषैर्गर्वः खलानाम् , अत एवापूों मार्गः। अत्र' गुणवन्तोऽपि विभविनोऽपि गर्व न विदधते गुणविभवः । तत्र दोषैः खला गर्वं कुर्वत. इत्याश्चर्यम् ।। ५५॥ 56) [ सन्न ददति वारयन्ति ददतं दत्तमपि हारयन्ति । अनिमित्तैरिणां खलानां मार्ग एवापूर्वः ।। ] सदपि विद्यमानं न ददति । वारयन्ति ददतं पुरुषम् । दत्तमन्येनापि हारयन्ति, आच्छिद्य प्राहयन्ति । अनिमित्तवैरिणां खलानां मार्गोऽपूर्वः ।। ५६ ।। 57) [ परविवरलब्धलक्ष्ये चलचित्ते ( चित्रले ) भीषणे यमलजिह्वे । वक्रगमनशीले गोनस इव पिशुने सुखं कुतः ।। ] पिशुने सुखं कुतो भवति । गोनसे सर्प इव । उभयोः श्लेषमाह । किंविशिष्टे । परस्य विवरं छिद्रं तत्र लब्धलक्ष्ये । पक्षे परविवरम् अन्येन मूषका दिना कृतं विवरम् । चित्तलए नानाचित्ते, आश्चर्ययुक्ते । पक्षे चित्रले । भीषणे । युगलजिह्वे । वंकपरिसकिरे । सक्क गत्यर्थः । वक्रगमनशीले ॥ ५७ ॥ 58) [ असमर्थमन्त्रतन्त्रेभ्यः कुलविमुक्तेभ्यो भोगहीनेभ्यः। दृष्टेभ्यः को न बिभेति व्यन्तरसभ्य इव खलेभ्यः । ] दृष्टेभ्यः खलेभ्यः को न 1 J यत्र. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy