SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -48:४.१७ ] सज्जणवज्जा 45) बे पुरिसा धरह धरा अहवा दोहिं पि धारिया धरणी । उवयारे जस्स मई उवयरियं जो न पम्हुसई' ॥ १४ ॥ 45) पडिवजति न सुयणा अह पडिवजंति कह विदुक्खेहिं । पत्थररेह व्व समा मरणे वि न अन्नहा होइ ॥ १५ ॥ 47 ) सेला चलंति पलप मज्जायं सायरा वि मे ंति । सुणा तर्हि पि काले पडिवन्नं नेय सिढिलंति ॥ १६ ॥ 48) चंदणतरु व्व सुयणा फलरहिया जइ वि निम्मिया विहिणा । तह वि कुणंति परत्थं निययसरीरेण लोयस्स ॥ १७ ॥ १५ कर्तुम् । किमित्याह । दीनमनाथमभ्युद्धर्तुम् । प्राप्ते शरणागते प्रियं कर्तुम् । अपराधवत्सु पुंसु क्षमितुं सुजनः खल्वलम् ॥ ४४ ॥ 45) [ द्वौ पुरुषौ धरति धराघवा द्वाभ्यामपि धारिता धरणी । उपकारे यस्य मतिरूपकृतं यो न विस्मरति ॥ ] द्वौ पुरुषौ धरा धरतु । 'कौ तावित्याह । उपकारे यस्य मतिः । यश्चोपकृतं न विस्मरति ॥ ४५ ॥ 1 I 46) [ प्रतिपद्यन्ते न सुजना अथ प्रतिपद्यन्ते कथमपि दुःखैः । प्रस्तरेखेव समा मरणेऽपि नान्यथा भवति ॥ ] सुजना न प्रतिपद्यन्ते नाङ्गीकुर्वते । अथ कथमपि प्रतिपद्यन्ते, तदा दुःखैः कृच्छ्रेग । तेषां प्रतिi पत्तिः प्रस्तररेखासमा मरणेऽपि नान्यथा भवति । यदङ्गीकृतं तदन्यथा न भवति ॥ ४६ ॥ 47 ) [ शैलाश्वलन्ति प्रलये मर्यादां सागरा अपि मुञ्चन्ति । सुजनास्तस्मिन्नपि काले प्रतिपन्नं नैव शिथिलयन्ति ।। ] शैला अष्टौ कुलाचलाः प्रलये चलन्ति । सागराश्च प्रलये मर्यादा मुञ्चन्ति । सुजनास्तस्मिन्नपि प्रलये प्रतिपन्नं नैव शिथिलयन्ति । उक्तं च । “दिग्गज कम ठकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि " इति ॥ ४७॥ For Private And Personal Use Only 48) [ चन्दनतरुरिव सुजनाः फलरहिता यद्यपि निर्मिता विधिना । तथापि कुर्वन्ति परार्थं निजकशरीरेण लोकस्य ॥ ] सुजना यद्यपि विधिन 1 BCJ धरउ 2 ] जो उवयारं न विस्सरइ.
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy