SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालगं 11) पयं त्रिय नवरि फुडं हिययं गाहाण महिलियाणं च । अणरसिरहिन लग्भइ दविणं व विहीणपुण्णेहिं ॥ ३ ॥ [ 11: २.३ 12) सच्छंदिया सरूवा सालंकारा य सरस - उल्लावा । वरकामिण व्व गाड़ा गाहिज्जेती रसं देइ ॥ ४॥ 13) गाहाण रसा महिलाण विब्भमा कइजणाण उल्लावा । कस्स न हरंति हिययं बालाण य मम्मणुल्लावा ॥ ५ ॥ प्रणयिनीभिश्र अनागच्छन्तीभिर्हृदयं खिद्यत । उभयोः खण्डयोः श्लेषः किंविशिष्टाभिर्गाथाभिः । सालंकाराहि । अलङ्कारशास्त्रसहिताभिः । तथा सक्खणाहिं । लक्षणं व्याकरणं तत्संयुक्ताभिः । अन्यान्यरागर सिताभिः । प्रणयिनी भिरपि किं विशिष्टाभिः । सालङ्काराभिर्मण्डनसहिताभि: । सलक्ष -. णाभिः । लक्षणानि सामुद्रिकोक्तानि । तथान्योन्यं परस्परं रागश्चित्तप्रीतिस्तेन रसिकाभिः ॥ १० ॥ 11 ) [ एतदेव केवलं स्फुटं हृदयं गाथानां महिलानां च । अर सिकैर्न लभ्यते द्रविणमित्र विहीनपुण्यैः ॥ ] नवरि केवलम् । एयं चिय एतत् फुडं स्फुटम् | निश्चयं (? निश्चितं ) सत्यमेतत् । किं तदित्याह । गाथानां महिलानां च हृदयं प्रत्येकं भावं ( भावः ) चित्तं च, अरसिकैर्न लभ्यते । किं कैरिव इत्याह । द्रविणं धनमिव विहीनपुण्यैः पुण्यरहितैः । यथा अपुण्या: धनं सर्वत्र भ्रमन्तोऽपि न प्राप्नुवन्ति तथा नीरसाः पठन्तोऽपि बहुशो गाथाभिप्रायं न विदन्तीत्यर्थः ॥ ११ ॥ 1 12) [ सच्छन्दस्का ( स्वच्छन्दिका ) सरूपा सालङ्कारा च सरसोल्लापा | वरकामिनीव गाथा गीयमाना ( गाह्यमाना ) रसं ददाति ॥ ] गाथा वर कामिनीव पठ्यमाना अनुभूयमाना च रसं ददाति । किंविशिष्टा । सच्छंदिया | गाथापक्षे छन्दः शास्त्रं तत्सहिता । कामिनीपक्षे छन्दानुवर्तनम् । तथा सरूपा च सालङ्कारा च सरसोल्लापा च ॥ १२॥ | For Private And Personal Use Only 13) [गाथानां रसा महिलानां विभ्रमाः कविजनानामुल्लापाः । कस्य न हरन्ति हृदयं बालानां च मन्मनोल्लापाः || ] गाथानां रसा महिस्वानां विभ्रमाः कविजनानामुल्लापा बालानां षोडशाब्दानां मुग्धानां मन्मनो
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy