SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -17: १.९] गाहावज्जा 14) सव्वो गाहाउ जणो वीसत्थो भणइ सव्वगोडीसु । परमत्थो जो ताणं सो नाओ महछइलेहिं ॥६॥ 15) गाहा रुअइ वराई सिक्खिज्जंती गवारलोएहिं। कीरइ लुचपलुंचा जह गाई मंददोहेहिं ॥७॥ 16) गाहे भजिहिसि तुम अहवा लहुयत्तणं वि पाविहिसि। ___ गामारदंतदिढकढिणपीडिया उच्छुलहि व्व' ॥८॥ 17) गाहाणं गीयाणं तंतीसहाण पोढमहिलाणं। ताणं चिय सो दंडो जे ताण रसं न याणंति ॥ ९॥ ल्लापा मन्मनभाषणानि कस्य सचेतसो हृदयं न हरन्ति । अपि तु सर्वेषां मेव हृदयंगमा भवन्तीत्यर्थः ॥ १३ ॥ __14) [सयों गाया जनो विश्वस्तो भणति सर्वगोष्ठीषु । परमार्थों यस्तासां स ज्ञातो महाविदग्धैः ॥] सर्वः सर्वगोष्ठीषु विश्वस्तो गाथाः पठति । तासां गाथानां यः परमार्थः स ज्ञातो महाविदग्धैः ॥ १४ ॥ ___15) [गाथा रोदिति बराकी शिक्ष्यमाणा ग्रामीणलोकैः । क्रियते लुचप्रलश्चा यथा गौर्मन्ददोग्धृभिः ॥ ] गाथा रोदिति वराकी। किं क्रियमाणा । ग्रामीणलोकैरभ्यस्यमाना। तथा लुचप्रलचा क्रियते यथा गौर्मन्ददोग्धृभिः ।। १५ ।। ___16) [गाथे भक्ष्यसे त्वमथवा लघुत्वमपि प्राप्स्यसि । प्रामीणदन्तदृढकठिनपीडिता इक्षुयष्टिरिव ॥ ] गाथे भक्ष्यसे त्वम् अथवा लघुत्वं प्राप्स्यसि । केव । ग्रामीणदन्तदृढकठिनपीडिता इक्षुयष्टिरिख । यथेक्षुयष्टिर्भक्ष्यमाणा लघूभवति, तथा मर्खेण पठयमाना गाथा लघूभवति । सर्वाक्षरानुच्चरणाद् इति ॥ १६ ॥ 17) [गाथानां गीतानां तन्त्रीशब्दानां प्रौढमहिलानाम् । तेषामेव स दण्डो ये तेषां रसं न जानन्ति ॥] गाथानां गीतानां तन्त्रीशब्दाना प्रौढस्त्रीणां ये रसं न जानन्ति तेषां स एव दण्डो यदेषां रसं न जानन्ति । कोऽर्थः । एतेषां रसमजानाना दैवहतका उदरंभरयो वैधेया इति ॥१७॥ 1 Laber sशुबलि प. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy