SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --10: २.२] गाहावज्जा २. गाहावज्जा [गाथापद्धतिः] ) अद्धक्खरभणियाई नूणं सविलासमुद्धहसियाई। अद्धच्छिपेच्छियाई गाहाहि विणा न नजंति ॥ १॥ 10) सालंकाराहि सलक्खणाहि अन्नन्नरायरसियाहिं। गाहाहि पणइणीहि य खिज्जइ वित्तं अईतीहिं ॥२॥ mmmm.wm.......... कुहरे प्रपतितं (प्रकटितं) प्रकटं भवति ॥] मुक्ताफलपक्षे सुवर्णेन कनकेन सह संघटितम् । काव्यपक्षे, शोभनवर्णैः संघटितम् ॥ ८ ॥ १ गाहाणं, २ कव्याणं, ३ सज्जण, ४ पिसुणाण, ५ नीइ, ६ धीराणं । ७ सइ, ८ असइ, ९ घरणि, १० नेहाण, ११ छेय, १२ जंतीण, १३ मुसलाणं ॥ १ ॥ १४ धम्मिय, १५ वेज्ज, १६ निमित्तिय, १७ वेसाणं, १८ सेवयाण, १९ सुहडाणं । २० हरि, २१ मयण, २२ सुरय, २३ हिययालियाण, २४ वाहाण, २५ नयणाणं ॥ २ ॥ २६ सिहिणाणं, २७ ओलग्गाबियाण, २८ दुईण, २९धन्न, ३० ससयाणं । ३१ पंचम, ३२ विओय, ३३ पिम्माण, ३४ माण, ३५ माणसंवरणयाणं ॥ ३ ॥ ३६ मालइ, ३७ भमर, ३८ गयाणं, ३९ करहय, ४० लायण्ण, ४१ बालकित्तीणं । ४२ दइयाणुराय, ४३ बालसंठवण, ४४ बालसिक्खाणं ॥ ४ ॥ ४५ पंथिय, ४६ हंस, ४७ घणाणं, ४८ वसंतयाणं च सत्तसइयम्मि । एवं अट्ठालीसा हवंति वज्जाउ नायया ॥ ५ ॥ 9) [अर्धाक्षरभणितानि नूनं सविलाममुग्धह सितानि। अर्धाक्षिप्रेक्षितानि गाथाभिविना न ज्ञायन्ते॥] अर्धाक्षिप्रेक्षितानि कटाक्षावलोकितानि ॥९॥ 10) [सालङ्काराभिः सलक्षणाभिरन्यान्यरागरसिता( का )भिः । गाथाभिः प्रणयिनीभिश्च खिद्यते चित्तमनागच्छन्तीभिः ।।] गाथाभिः 1 These five gāthās are given in C after Stanza 5 (aad in Bafter Stanza 8 ) and are introduced with the words पढम गाहादार भण्णई। In F these gathas are given at the end of the Ms. being introduced with the words अथ प्रत्यन्तरे गाथाः। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy