SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -795 : ९६.२] पज्जतगाहाजुयलं ____ २१५ ___९६. पर्जतगादाजुयल (पर्यन्तगाथायुगलम्) अह पज्जंतगाहाजुयलं भण्णइ'। 794) इय कइयणेहि रइए वज्जालए सयललोयहिडिर। पत्थावे गोहिद्विय इच्छियगाहा पढिज्जंति ॥१॥ 795) एयं वज्जालग्गं ठाणं गहिऊण पढइ जो को वि। नियठाणे पत्थावे गुरुत्तणं लहइ सो पुरिसो॥२॥ 794)] [ अथ पर्यन्तगाथायुगलं व्याख्यायते।] [इति कविजनै रचिते व्रज्यालये सकललोकाभीष्टे । प्रस्तावे गोष्ठीस्थित ईप्सितगाथाः पठ्यन्ते ।। इति पूर्वोक्तप्रकारेण, कविजनैरिचिते वज्जालये सकललोकाभीष्टे, प्रस्तावे गोष्ठीस्थित ईप्सितगाथाः पठ्यन्ते ।। ७९४ ॥ 795) [ एतद् व्रज्यालग्नं स्थानं गृहीत्वा पठति यः कोऽपि । निजस्थाने प्रस्तावे गुरुत्वं लभते स पुरुषः ॥ ] एतद् वजालग्गं पद्यालय, स्थानं गहीत्या पठति यः कोऽपि निजस्थाने प्रस्तावे, गुरुत्वं लभते स पुरुष इति ॥ ७९५ ॥ इति पद्यायलयच्छाया समाप्ता' । 1 B, G, I omit this sentence 2 B,C,I सयललोयरमणीए 4 Gadds विद्यालयवृत्तिः 3GI गोष्ठीस्थितैः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy