SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पज्जालग्गं [15*1 APPENDIX Additional gathās found in MS. C.. (N. B. The first Arabic figure at the left hand shows the serial number of the gāthā after which the additional gātbā is found in Ms. C. The second Arabie figure with a prefixed star shows the serial number of the additional gatha itself.) गाहावजा। 15*1) गाहा रुअइ अणाहा सीसे काऊण दो वि हत्थाओ। सुकईहि दुक्खरइया सुहेण मुक्खो विणासेइ ॥१॥ 16*1) कुप्पाढएहि कुल्लेहएहि अत्थं अयाणमाणेहिं। नयरि व्व छत्तभंगे लुचपलुंचीकिया गाहा ॥१॥ 16*2) वाससपण वि बद्धा एका वि मणोहरा वरं गाहा। लक्खणरहिया न उणो कोडी विखणद्धमत्तेण ॥२॥ 15*1) [ गाथा रोदित्यनाथा शीर्षे कृत्वा द्वावपि हस्तौ। सुकविभिर्दुःखरचिता सुखेन मूखों विनाशयति ] ।। १५*१ ॥ ___16*1) [ कुपाठकैः कुलेखकैरर्थमजानद्भिः । नगरीव च्छत्रभङ्गे लुञ्चप्रलुचीकृता गाथा ।। ] कुपाठकैः कुलेखकैरर्थमजानानैर्गाथा लुण्ट्यते । केव। नगरीव । यथा नगरी छत्रभङ्गे सति लुञ्चालुञ्चीक्रियते लुण्टयतः इत्यर्थः ॥ १६*१॥ 162) [ वर्षशतेनापि बद्धा एकापि मनोहरा वरं गाया। लक्षणरहिता न पुनः कोटिरपि क्षणार्धमात्रेण ॥ ] एकापि गाथा वरम् । किंविशिष्टा गाथा। वर्षशतेनापि बद्धा । पुनः किंविशिष्टा। मनोहरा । विश्वेषां मनो हरतीति मनोहरा । लक्षणरहिता गाथाकोट्यपि क्षणार्धमात्रेण बद्धा न वरं न श्रेष्ठा । किंविशिष्टा गाथा । लक्षणरहिता । लक्षणं व्याकरण तेन रहिता । अथवा छन्दोऽलंकार विरुद्धा ॥ १६*२ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy