SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं 1791 : ९५.४ 791) जं पक्खालियसारं जंगल्यं चेव खममहग्यं च । तं दोसिय अम्हाणं दंसिज्जउ किं वियारेण ॥४॥ 792) दोसिय घणगुणसारं सुविणीयं सुठु सोहसंजणयं । दंसहि मा कुण खेयं तं अम्हं जणइ परिओसं ॥५॥ 793) जह पढमे तह दीसइ अवसाणे साडयस्स निव्वहणं । तं फुडु अम्ह नियंचे दोसिय फुट्ट पि पडिहाइ ॥६॥ पम्मुहसुत्तं पराङ्मुखसूत्रमू ( ! प्राङ्मुखसूत्रम् ) अस्थिसुखजनकं जनितरागपुलकितम् , एवंविधं दीयमानमपि अरङ्ग' रङ्गरहितं चेत् तदा कस्यापि न प्रतिभाति, न रोचते । अयमाशयः। सुसूत्रमस्थिस्पर्शसुखकारि जनितप्रीतिपुलकितं दीयमानमपि स्त्रीरत्नं रंगरहितं चेत् तदा यथा कस्यापि न रोचते तद्वदिदमपि ।। ७९० ॥ 791) [ यत्प्रक्षालितसारं यद् गुरुकं चैव क्षममहाघ च । तद् दौषिकास्माकं दर्यतां किं विचारेण ] यत् सारं, यद् गुरुकं, महन् महा च । हे दोसिय ( दौषिक ), तद् दर्श्यतां किं विचारेण ।। ७९१ ।। 792) [ दौषिक घनगुणसारं सुविनीतं सुष्ठ शोभासंजनकम् । दर्शय मा कुरु खेदं तदस्माकं जनयति परितोषम् ॥ ] हे दोसिय (दौषिक ), घनगुणसार सुविनीतं सुष्ठुशोभाजनकं यद् वस्त्रं तद् दर्शय । मा अन्यदर्शनेन खेदं कार्षीः । यतस्तादृग्विधमस्माकं जनयति परितोषम् ॥७९२॥ 793) [ यथा प्रथमे तथा दृश्यतेऽवसाने शाटकस्य निर्वहणम् । तत् स्फुटं मम नितम्बे दौषिक स्फुटितमपि प्रतिभाति । ] यथा प्रथमे तथावसाने यस्य शाटकस्य निर्वहणं दृश्यते, तत् शाटकं स्फुटितमपि स्फुटं निश्चितम् अस्मनितम्वे प्रतिभाति।। ७९३ ।। 1G I अरंगं रंगरहितम् अमांजिष्ठमिति यावत् , न प्रतिभाति न रोचते। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy