SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrika --775 : ९३.] दीवयवज्जा ९२. आइञ्चवज्जा (आदित्यपद्धतिः) 772) भमिओसि भमसि भमिहिसि अणुदिणु' पासम्मि मेरुसिहरस्स। जह पावसि कंचणमासयं पिता सूर सूरो सि ॥१॥ .773) विलियतेपण वि ससहरेण जह दंसिओ दिणे अप्पा । तह जइ रयणीइ तुमं ता सच्वं सूर सूरो लि ॥२॥ 774) उयणं भुवणकमणं अत्थमणं एकदिवसमज्झम्मि। सूरस्स वि तिनि दसा' का गणणा इयरलोयस्ल ॥३॥ ९३. दीवयवजा (दीपकपद्धतिः) 775) सउणो नेहसउण्णो लोइल्लो लोयलोयणाणंदो। नासियतमोहपसरो कि सुयणो नेह जोइक्खो॥१॥ प्रस्तरं पश्य तोलयति नाराचः। अथवा निरक्षराणां मूर्खाणां गुणदोषविचारणा कुतः ।। ७७१ ॥ 772) [भ्रान्तोऽसि भ्रमसि भ्रमिष्यस्यनुदिनं पार्श्वे मेरुशिखरस्य । यदि प्राप्नोषि काञ्चनमाषकमपि तत् सूर्य शूरोऽसि ।। ] भ्रान्तोऽसि, भ्रमसि भ्रमिष्यसि । क । मेरुशिखरस्य पार्श्वे । यदि प्राप्नोषि कांचनमाषकमपि, तदा हे सूर सूर्य, शूरोऽसि। अमुष्मान्मेरोलवमपि सुवर्ण न लप्स्यसे ।। ७७२ ॥ 773) [विगलिततेजसापि शशधरेण यथा दर्शितो दिन आत्मा । तथा यदि रजन्यां त्वं तत्सत्यं सूर्य शूरोऽसि ॥ ] विगलिततेजसापि शशधरेण यथात्मा दर्शितो दिने, तथा यदि रजन्यां वं दर्शयसि, तदा हे सूर्य सत्यं शूरोऽसि ।। ७७३ ।। 774) [ उदयनं भुवनाक्रमणमस्तमनमेकदिवसमध्ये। सूर्यस्यापि तिस्रो दशाः का गणनेतरलोकस्य ॥ ] उदयो भुवनाक्रमणं तथा चास्तमनमेवं तिस्रो गतयो यत्र सूर्यस्य, तत्रेतरलोकस्य कीटतुल्यस्य का गणना ।। ७७४ ॥ 775) सगुणः स्नेहसंपूर्ण आलोकवाँल्लोकलोचनानन्दः। नाशिततमओघप्रसरः किं सुजनो नेह ज्योतिप्कः ॥ ] सगुणः सवर्तिकः, तैल 1 G, I अणुदिण 2G, I तह य एक्कदियहम्मि 3 I गई 4 I नेय ( = नैव) वल १४ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy