SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पज्जालग्गं [776 ९३.२. 776) जोइक्खो गिलइ तमं तं चिय उग्गिलइ कज्जलमिसेणं। अहवा सुद्धसहावा हियए कलुसं न धारेति ॥२॥ 777) निययालएमु मलिणा कुणति मलिणत्तणं जइच्छाए। गुणणेहकंतिजुत्तय न जुज्जए तुज्झ जोइक्ख ॥ ३॥ 778) नियगुणणेहखयंकर मलिणं निययालयं कुणंतस्स। जोइक्ख तुल्झ छाया परिचत्ता तेण सुयणेहिं ॥४॥ wwwwwwwww संपूर्णः, आलोकवान् , लोकलोचनानन्दनः, नाशिततमओघग्रसरः, एवंविधः किं सुजनः, नहि नहि ज्योतिष्कः । ज्योतिर्विद्यते यस्मिन्निति. ज्योतिष्को दीपः। सुजनोऽप्येवंविधो भवति। सगुणः, प्रेमसंपूर्णः, आलोकवान् , लोकलोचनानन्दनः, नाशिततमओघप्रसरः ॥ ७७५ ॥ ___776) [ ज्योतिएको गिलति तमस्तदेवोद्गिरति कज्जलमिषेण ।' अथवा शुद्धस्वभावा हृदये कलुषं न धारयन्ति ।। ] ज्योतिष्को गिलति तमस्तदेवोद्गिरति कज्जलमिषात् । अथवा शुद्धस्वभावा हृदि कलुषं न धारयन्ति ।। ७७६ ।। ___777) [ निजालयेषु मलिनाः कुर्वन्ति मलिनत्वं यथेच्छम् । गुणस्नेहकान्तियुक्त न युज्यते तव ज्योतिष्क ।। ] मलिना निजालयेषु मलिनत्वं यदृच्छया कुर्वते । न तु खच्छचित्ताः । अत एव ज्योतिष्क उद्योतकर हे दीप गुणस्नेहकान्तियुक्त, तब निजालये मलिनत्वं कर्तुं न युज्यते ॥ ७७७ ॥ 778) [ निजगुणस्नेहक्षयंकर मलिनं निजालयं कुर्वतः । ज्योतिष्क तव च्छाया परित्यक्ता तेन सुजनैः ।। ] निजगुणस्नेहक्षयंकर ज्योतिष्क निजालयं निजस्थानं मलिनं कुर्वतस्तव च्छाया तेन हेतुना सुजनैः परित्यक्ता । विद्वांसः किल दीपच्छायां न गृह्णन्ति । दीपच्छाया मजच्छाया' खरच्छाया तथैव चेति ।। ७७८ ।। 1G, I धारंति 3G निजच्छाया, 21 लोइलो आलोकयुक्त उद्योतयुक्त इति यावत् 4G, I खगच्छाया For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy