SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [768 :९१.२-- 768) जलणडहणेण न तहा पत्थरघसणेण खंडणे तह य । गुंजाहलसमतुलणे जं दुक्खं होइ कणयस्स ॥२॥ 769) जूरिज्जइ किन जर किं न जरा आवर अकालम्मि । जह सक्खर तुलइ खली निरक्खरो कंचणं खंड ॥३॥ 770) नाराय निरक्खर लोहवंत दोमुह' य तुझ कि भणिमो। गुंजाइ समं कणयं तोलंतो कह न लजेसि ॥४॥ 771) जह कणय तह पडिमाणपत्थरं पेच्छ तुलइ नाराओ। अहवा निरक्खराणं गुणदोसवियारणा कत्तो॥५॥ 768) { ज्वलनदहनेन न तथा प्रस्तरघर्षणेन खण्डने तथा च । गुञ्जाफलसमतुलने यद् दुःखं भवति कनकस्य ।। ] कनकस्य ज्वलनदहनेन तथा प्रस्तरघर्षणेन खण्डनेन तथा दुःखं न भवति, गुंजाफलसमतुलने यद् दुःखं ( भवति) । मानी जनश्छेदनदाह निघर्षणादिकं परं सहते । न पुनरसमानजनेन सह साम्यम् ।। ७६८ ।। 769) [ खिद्यते किं न जगति किं न जरागच्छत्यकाले | यथा साक्षरस्तुल्यति खटिकां निरक्षरः काञ्चनं खण्डम् ।। ] कथं न खिद्यते जगति किं न जरागच्छत्यकाले, यथा साक्षरस्तुलयति खटिका, निरक्षरश्च काञ्चनं खण्डम् ।। ७६९ ।। 770) [ नाराच निरक्षर लोहवन् द्विमुख च तव किं भणामः । गुअाफलेन समं कनकं तोलयन् कथं न लज्जसे ।। ] हे नाराच, निरक्षर, लोभवन् , दुर्मुख, निरक्षर, लोहवन् , दुर्मुख तव किं भणामः । [ हे नाराच निरक्षर, लोहवन् ( लोभवन् ) द्विमुख तव किं भणामः । ] गुंजाफलेन समं कनक तोलयन् कथं न लज्जसे । यथा कश्चिदसमीक्ष्यकारी निरक्षरो लोभवान् दुर्मुखो ( ? द्विमुखो ) मूर्खेण नीचेन समं सत्पुरुषं विद्वांसं करोति स एवमुच्यते, असमंजसमसहमानेन ।। ७७० ।।। 771) [ यथा कनक तथा प्रतिमानप्रस्तरं पश्य तोलयति नाराचः । अथवा निरक्षराणां गुणदोषविचारणा कुतः ।। ] यथा कनकं तथा मान 1 G, I दुम्मुहय 2 [ गुंजाहलसमकणयं For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy