SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -679: ७५.२] ठाणवजा 676) ता कि भएण किं चिंतिषण किं जरिएण बहुएण। जइ सो चैव वियंभइ पुवकओ पुण्णपरिणामो ॥ ६॥ 677) को दाऊण समत्थो को वा हरिऊण जस्स जं विहियं । परिणमइ फलं पुत्तय पुन्वकम्माणुसारेण ॥ ७॥ ७५. ठाणवज्जा [ स्थानपद्धतिः] 678) रायंगणम्मि परिसंठियस्स जह कुंजरस्स माहप्पं । विझसिहरम्मि न तहा ठाणेसु गुणा विसर्टेति ॥१॥ 679) अज्झाकवोलपरिसंठियस्स जह चंदणस्स माहप्पं । मलयसिहरे वि न तहा ठाणेसु गुणा विसर्टेति ॥२॥ 676) [ तत् किं भयेन किं चिन्तितेन किं खिन्नेन बहुना । यदि स एव विज़म्भते पूर्वकृतः पुण्यपरिणामः ।। ततः किं भयेन, किं चिन्तितेन, किं खिन्नेन बहुना, यदि पूर्वपुण्यपापकृतः परिणामो विज़म्भते स एव ॥ ६७६ ॥ 677) [ को दातुं समर्थः को वा हाँ यस्य यद्विहितम् । परिण-. मति फलं पुत्रक पूर्वकर्मानुसारेण ।। ] यस्य यद्विहितं तत् को वा दातुं वा हतुं समर्थः । हे पुत्रक पूर्वकर्मानुसारेण फलं परिणमति ॥ ६७७ ।। 678) [ राजाङ्गणे परिसंस्थितस्य यथा कुञ्जरस्य माहात्म्यम् ।। विन्ध्य शिखरे न तथा स्थानेषु गुणाः प्रसरन्ति ॥ ] राजाङ्गणे परिसंस्थितस्य कुञ्जरस्य यथा माहात्म्यं तथा विन्ध्यशिखरे न । यत्रोत्पन्न वस्तु तत्र तथा न शोभते यथान्यत्र स्थाने शोभतेतराम् । अत एव स्थानेष्वाकरेषु गुणा विसझेति विघटन्ते ।। ६७८ ।। ____679) [ प्रौढयुवतिकपोलपरिसंस्थितस्य यथा चन्दनस्य माहात्म्यम्। मलयशिखरेऽपि न तथा स्थानेषु गुणाः प्रसरन्ति ।। ] प्रौढयुवतीकपोल-. स्थितस्य श्रीचन्दनस्य यथा माहात्म्य, तथा मलयाचल शिखरे न। स्थानेषु गुणा विघटन्ते विज़म्भन्ते ।। ६७९॥ 1c विवढंति 2 I पूर्वकृतः पुण्यकृतः पुण्यपरिणामः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy