SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 वजालग्गं [680 : ७५.३680) घरतरुणिणयणपरिसंठियस्त जह कज्जलस्स माहप्पं । दीवसिहरे वि न तहा ठाणेसु गुणा विसदृति ॥३॥ केसाण दंतणहठक्कुराण बहुयाण वहुयणे तह य । थणयाण ठाणचुकाण मामि को आयरं कुणइ ॥४॥ ठाणं न मुयइ धीरो ठक्कुरसंघस्स दुट्ठवग्गस्स। ठंतं पि' देइ जुझं ठाणे ठाणे जसं लहइ ॥ ५ ॥ 683) गहियविमुक्का तेयं जणंति' सामाइणो नरिंदाणं । दंडो तह च्चिय द्रिय आमूलं हणइ टंकारो॥ ६॥ 684) उयहिवडवाणलाणं परोप्परुल्हवणसोसणमणाणं । अमुणियमज्झपजलणाण वइयरो जिणइ जियलोए॥७॥ wwwwwwwwwwwww 680) [ वरतरुणीनयनपरिसंस्थितस्य यथा कजलस्य माहात्म्यम् । दीपशिखरेऽपि न तथा स्थानेषु गुणाः प्रसरन्ति ।। ] वरतरुणीनयन स्थितस्य कज्जलस्य यथा माहात्म्यं, तथा न दीपशिखरे। स्थानेषु गुणा विजृम्भन्ते ॥ ६८० ॥ 681) [ केशानां दन्तनखठकुराणां वधूकानां वधजने तथा च । स्तनानां स्थानभ्रष्टानां सखि क आदरं करोति ।। ] हे मामि सखि, केशानां, दन्तानां, नखाना, ठक्कुराणां वधूनां बहुजने ( ? वधूजने ) तथा च स्तनानां सर्वेषामपि स्थानभ्रष्टानां को नामादरं करोति । अपि तु न कोऽपि ॥ ६८१ ॥ 682) [ स्थानं न मुञ्चति धीरष्ठकुरसंघस्य दुष्टवर्गस्य । तिष्ठदपि ददाति युद्धं स्थाने स्थाने यशो लभते ।। ] धीरः स्थानं न मुञ्चति । कस्य । उकुरसंघस्य दुष्टवर्गस्य । तिष्ठदपि युद्धं ददाति, स्थाने स्थाने यशो लभते ॥ ६८२ ।। 683) [ गहीतविमुक्तास्तेजो जनयन्ति सामाजिका नरेन्द्राणाम् । दण्डस्तथैव स्थित आमूलं हन्ति टणत्कारः ।। ६८३ ॥] 634)[ उदधिवडवानलयोः परस्परनिर्वापणशोषणमनसोः । अज्ञातमध्यप्रज्वलनयोर्व्यतिकरो जयति जीवलोके ॥ ६८४ ॥] 1G तिर्छ पि 2 [ जिणंति For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy