SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [672: ७४.२. 672) विहडंति सुया विहडंति बंधवा विहडेइ संचिओ अत्थो। एकं नवरि न विहडइ नरस्स पुवकयं कम्मं ॥२॥ 673) अवहरइ जं न विहियं जं विहियं तं पुणो न नासेइ । अइणिउणो नवरि विही सित्थं पि न वडिउँ देइ ॥३॥ 674) जंचिय विहिणा लिहियं तं चिय परिणमइ सयललोयस्स । इय जाणिऊण धीरा विहुरे वि न कायरा हुंति ॥४॥ 675) पाविजइ जत्थ सुहं पाविजइ मरणवंधणं जत्थ । तेण तहि चिय निज्जइ नियकम्मगलत्थिओ जीवो ॥५॥ त एव स्वर्गिणः । ये च प्रत्यहं देहीत्यक्षरवदनचुंचवस्त एव नारकिकाः । स्वर्गनरको हि नामरूपिणौ ॥ ६७१ ॥ 672) [ विघटन्ते सुता विघटन्ते बान्धवा विघटते संचितोऽर्थः । एक केवलं न विघटते नरस्य पूर्वकृतं कर्म ॥ ] विघटन्ते सुता, विघटन्ते बान्धवा, विघटते संचितोऽप्यथों, नवरि केवलम् एकं पूर्वकृतं कर्म नरस्य न विघटते ।। ६७२ ॥ 673) [ अपहरति यन्न विहितं यद्विहितं तत्पुननं नाशयति ।' अतिनिपुणः केवलं विधिः सिस्थनपि न वर्षितुं ददाति ।। ] विधिर्यन्न कृतं तन्नापहरति ( ? विधिर्यन्न कृतं तदपहरति)। यत् कृतं तत् पुनर्न नाशयति । अत एवातिनिपुणः सिक्थमपि वर्षितुं न ददाति ॥ ६७३ ।। 674) [ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा विधुरेऽपि न कातरा भवन्ति ।।] यदेव विधिना पूर्व-- कृतकर्मणा लिखितं तदेव परिणमति सकललोकस्य, इति ज्ञात्वा धीरा विधुरेऽपि न कातरा भवन्ति ।। ६७४ ।। .. 675) [ प्राप्यते यत्र सुखं प्राप्यते मरणबन्धनं यत्र । तेन तत्रैक नीयते निजकर्मगलहस्तितो जीवः ।। ] यत्र सुखं प्राप्यते यत्र मरणबन्धन प्राप्यते तेन तत्रैव निजकर्मणा गलहस्तितो नीयते । यत्र मरणं भवति तत्र किं कोऽपि याति । परं निजकर्मणा बलात्कारेण अवशः । संस्तत्रैक नीयते ॥ ६७५ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy