SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -485 : ५०.१४] असईवजा १३१ 482) जत्थ न खुज्जयविडवो न नई न वणं न उज्जडो गेहो। तत्थ भण कह वसिज्जइ सुविसत्थविवज्जिए गामे ॥ ११ ॥ 483) रे रे विडप्प मा मुयसु दुज्जणं गिलसु पुण्णिमायंदं । अमयमयं भुंजतो यास दीहाउओ होसि ॥१२।। 434) छिन्नं पुणो वि छिज्जउ महुमहचकेण राहुणो सीसं। गिलिओ जेण विमुक्को असईणं दूसनो चंदो ॥ १३ ॥ 485) तं किं पि कह वि होहिइ लभइ पुहवि वि हिंडमाणहिं। जेणोसहेण चंदो जीरिज्जइ पुण्णिमासहिओ ॥१४॥ wwwvvvvvvvvvvvuA 482) यत्र न कुब्जकविटपो न नदी न वनं न निर्जनं गेहं । तत्र भण कथमुष्यते सुविश्वस्त विवर्जिते ग्रामे ।। यत्र न कुब्जकवृक्षो, न नदी, न वनं, नोद्वसं गृहं, तत्र कथय कथमुष्यते सुसार्थवर्जिते ग्रामे पुंश्चलरहित इत्यर्थः ॥ ४८२ ॥ ___483) [रे रे राहो मा मुञ्च दुर्जन गिल पूर्णिमाचन्द्रम् । अमृतमयं भुञ्जानो हताश दीर्घायुभविष्यसि ।। ] रे रे राहो मा मुञ्च दुर्जनममुं पूर्णिमाचन्द्रम् । गिल । केवलं न मम कार्यमेतत् , तवापि लाभो भविता। कथम् । अमृतमयममुं भुञ्जानो हताश दीर्घायुभविष्यसि । अतो गिलेति ।। ॥ ४८३ ।। ___484)[छिन्नं पुनरपि च्छिद्यतां मधुमथनचक्रेण राहोः शिरः । गिलितो येन विमुक्तोऽसतीनां दूषकश्चन्द्रः ।। ] राहोः शिरश्छिन्नमपि पुनश्छिद्यताम् । केन । मधुमथनचक्रेण सुदर्शनेन । येन राहुणा गिलितोऽपि विमुक्तोऽसतीनां दूषकश्चन्द्रः ।। ४८४ ॥ 485) [तत्किमपि कथमपि भविष्यति लभ्यते पृथ्वीमपि हिण्डमानैः । येनौषधेन चन्द्रो जीर्यते पूर्णिमासहितः ।। ] तत् किमपि कथमपि भविष्यति लभ्यते पृथिवीं हिण्डमान]नौषधेन पूर्णिमासहितश्चन्द्रो जीर्यते ।। ॥ ४८५॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy