SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org वज्जालग्गं Acharya Shri Kailassagarsuri Gyanmandir [ 478 : ५०.७ 478) सट्ठीइ होइ सुहवा सपण रंभत्तणं च पावेइ । पुण्णे जारसहस्से इंदो अद्धासणं देइ ॥ ७ ॥ 479 ) जइ फुड्डु एत्थ मुयाणं जम्मफलं होइ किं पि अम्हाणं । ता तेसु कुडंगेसु ह' तेण समं तह नु कीलेज्जा ॥ ८ ॥ 480) जो जं करेइ पावइ सो तं सोऊण निग्गया असई । रमियव्वं तेण समं तत्थ जइच्छाइ ता एहि ॥ २ ॥ 481 ) असईहि सई भणिया निहुयं होऊण कण्णमूलम्मि । नरयं वचसि पावे परपुरिसरसं अयाणंती ॥ १० ॥ 478) [ षष्ट्या भवति सुभगा शतेन रम्भात्वं च प्राप्नोति । पूर्णे जारसहस्र इन्द्रोऽर्घासनं ददाति || ] षष्ट्या जारैः सुभगा भवति, शतेन जारै रम्भात्वं प्राप्नोति, पूर्णे जारसहस्र इन्द्रोऽर्धासनं ददाति । पुंश्चलीत्वधर्मातिशयादिति ।। ४७८ ।। 479) [ यदि स्फुटमत्र मृतानां जन्मफलं भवति किमप्यस्माकम् । तत्तेषु निकुञ्जेषु हा तेन समं तथा खलु क्रीडेयम् ॥ ] यदि स्फुटमत्र मृतानामस्माकं किमपि जन्मफलं भवति, ततस्तेष्वेव गहरप्रदेशेषु 'नु' इत्यहो, तथा इह जन्मवत् ( तेन समं ) क्रीडेयम् ॥ ४७९ ॥ 1 480 ) [ यो यत्करोति प्राप्नोति स तच्छ्रुत्वा निर्गतासती । रन्तव्यं तेन समं तत्र यदृच्छया तद् इदानीम् || ] यो यत्करोति प्रामोति स तद् इति श्रुत्वा निर्गतासती, रन्तव्यं तेन समं मया तत्र यदृच्छया, तत इदानीमपि रम्यते ।। ४८० ॥ For Private And Personal Use Only 481) [ असतीभि: सती भणिता निभृतं भूत्वा कर्णमूले । नरकं ब्रजसि पापे परपुरुषरसमजानाना || ] असतीभिः सती भणिता निभृतं, भूत्वा कर्णमूले, कर्णे लगित्वेत्यर्थः । किम् उक्ता । नरकं व्रजसि पापे - परपुरुषरसमजानाना ।। ४८१ ॥ 1 It
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy