SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રરર वज्जालग्गं [486 : ५०.१५ 436) किं विहिणा सुरलोए एका वि न पुंसलि त्ति निम्मविया। साहीणो जेण ससी न बोलिओ नीलरंगम्मि ॥ १५ ॥ 487) पसरइ जेण तमोहो फिट्टइ चंदस्स चंदिमा जेण । तं सिद्ध सुमरि सिरिपव्वयाउ आणोसह किं पि ॥ १६ ॥ 488) मा पत्तियं पि दिज्जस पुंसलि सिविणे वि कामडहणस्स है जो अम्हाण अमित्तं चंदं सीसे समुव्वहइ ॥ १७ ॥ 489) असईणं विप्पिय रे गव्वं मा वहसु पुण्णिमायंद। दीसिहिसि तुमं कइया जह भग्गो क्लयखंडो व्व ॥ १८॥ 486) [ किं विधिना सुरलोक एकापि न पुंश्चलीति निर्मापिता । स्वाधीनो येन शशी न निमज्जितो नीलरङ्गे।। ] किं विधात्रा सुरलोक एकापि पुंश्चली न कृता यया ( शशी) स्वाधीन आत्मायत्तो नैकट्यवशान्न, मज्जितो नीलरंगे नीलीरागे' ।। ४८६ ।। ____487) [ प्रसरति येन तमओघो भ्रश्यति चन्द्रस्य चन्द्रिका येन । तसिद्ध स्मृत्वा श्रीपर्वतादानयौषधं किमपि ।। ] असर ति येन तमओघोऽन्धकार निकुरुम्बो, याति च चन्द्रस्य चन्द्रिका येन, तदोषधं श्रीपर्वतात् स्मृत्वानय किमपि हे सिद्ध । श्रीपर्वतः सर्वेषामौषधानां स्थानं, तत्र सिद्धा एव व्रजन्ति ।। ४८७ ।। ____488) [ मा पत्रिकामपि दद्याः पुंश्चलि स्वप्नेऽपि कामदहनस्य । योऽस्माकम मित्रं चन्द्रं शी समुद्वह ति ।। ] हे पुंश्चलि, स्वप्नेऽपि कामदहनस्येश्वरस्य पत्रिकामपि मा दद्याः । ईश्वरः पत्रिकया न पूजनीयो द्विषन्नः । योऽयमीश्वरोऽस्माकममित्रं चन्द्रं शिरस्युद्वहति ।। ४८८ ।। 489) [ असतीनां विप्रिय रे गर्वं मा यह पूर्णिमाचन्द्र । द्रक्ष्यसे त्वं कदापि यथा भग्नो वलयखण्ड इव ॥ ] रे असतीनां विग्रिय चन्द्र गर्व मा बहस्व | कदापि त्वं द्रक्ष्यसे । कथम् । यथा भग्नो वलथखण्ड इव ।।४८९॥ 1 I adds : एतेन सर्वाभिः पुंश्चलीभिः स्वात्मानो मलिनीकृताः सन्तीति भावः । 2 I श्रीपर्वतो हिमवत्पर्वतः। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy