SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 398 :४१..] पुरिसुल्लाववज्जा 395) महरा मयंककिरणा महुमासो कामिणीण उल्लावो'। पंचमसरस्स गेओ तलवग्गो कामदेवस्स ॥६॥ 396) वम्मह पसंसणिज्जो सि वंदणिज्जो सि गुणमहग्यो सि। गोरी हरस्स देहद्धवासिणी जेण निम्मविया ॥७॥ 397) सच्चं अणंग कोयंडवावडो सरपटुत्तलक्खो सि । तरुणीचलंतलोयणपुरओ जइ कुणसि संधाणं ॥८॥ ४१. पुरिसुल्लाववज्जा [पुरुषोल्लापपद्धतिः] 39') कह सा न संभलिजइ जत्थ वि निवसंति पंच वत्थूणि। वीणावंसालावणिपारावयकोइलालवियं ॥१॥ www................ 395) [ मदिरा मृगाङ्ककिरणा मधुमासः कामिनीनामुल्लापः । पश्चमस्वरस्य गेयः सेवकवर्गः कामदेवस्य ॥ ] मदिरा, मृगाङ्ककिरणा, मधुमासः, कामिनीनामुल्लापः, पञ्चमस्वरस्य गीतं तलवर्गः सेवकलोक: कामदेवस्यैतत् ॥ ३९५ ॥ ____ 396) [ मन्मथ प्रशंसनीयोऽसि वन्दनीयोऽसि गुणमहा?ऽसि । गौरी हरस्य देहार्धवासिनी येन निर्मिता ।। ३९६ ।। ] 397 ) [ सत्यमनङ्ग कोदण्डव्यापृतः शरप्रभूतलक्ष्योऽसि । तरुणीचलल्लोचनपुरतो यदि करोषि संधानम् ॥ ] सत्यं कोदण्डव्यापृतः कोदण्डयुक्तोऽसि, शरप्राप्तलक्ष्योऽसि, तरुणीचललोचनपुरतो यदि सन्धान करोषि रे मदन । अयं भावः । तावदेव कामः स्वपरवशौ दम्पती मारयति यावत्कामिनीकटाक्षबाणपूगपूरिताङ्गो न भवति । पश्चात्सोऽपि तादृग्विधः स्वैरेव बाणैर्यिते प्रत्युतेति ।। ३९७ ।। ____ 398 ) [ कथं सा न संस्मर्यते यत्रापि निवसन्ति पञ्च वस्तुनि । वीणावंशालापिनीपावितकोकिलालपितम् ।। ] कथं न सा संस्मयते यत्र निवसन्ति पञ्च वस्तूनि । वीणा, वंशः, आलापिनी वीणा विशेषः, (पारावतः), कोकिला एतेषां शब्दः। या वीणावंशालापिनी कलरवकोकिलास्वर वर्तते ।। ३९८ ।। 1G उल्लावा 21 आलावनि For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy