SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालगं [ 391 : ४०.१ 391) दिट्ठी दिप्पिसरो पसरेण रई रईइ सम्भावो । सब्भावेण य नेहो पंच वि बाणा अणंगस्स ॥ २ ॥ 392) उवरि महं चिय वम्मह पंच वि बाणा निसंस रे मुक्का । अनं उण तरुणिजणं किं हणिहिसि चावलट्ठीए ॥ ३ ॥ 393) इच्छाणियत्तपसरो कामो कुलबालियाण किं कुणइ । सीहो व्व पंजरगओ अंग च्चिय झिज्जर वराओ ॥ ४ ॥ 394) ए कुसुमसरा तुह उज्झिहिंति मा भणसु मयण न हु भणियं पियविरहतावतविए मह हियए पक्खिवंतस्स ॥ ५ ॥ हृदये विध्याति, सरसानां प्रज्वलति । अग्नेस्तु स्वभावो, नीरसेषु काष्ठादिषु प्रज्वलति । सरसेषु च विध्याति । अस्य पुनः प्रतीत्वम् । एवापूर्वी मन्मथाग्निः || ३९० ॥ 391 ) [ दृष्टिष्टिप्रसरः प्रसरेण रती रत्या सद्भावः । सद्भावेन च स्नेहः पञ्चापि बाणा अनङ्गस्य ] दृष्टिस्तदनु दृष्टिप्रसरः प्रसरेण रतिः, रत्या सद्भाव:, सद्भावेन च स्नेहः, पश्चापि बाणा अनङ्गस्य ।। ३९१ ।। 392 ) [ उपरि ममैत्र मन्मथ पञ्चापि बाणा नृशंस रे मुक्ताः । अन्यं पुनस्तरुणीजनं किं हनिष्यसि चापयष्टया || ] ममैवोपरि हे मन्मथ पश्चापि बाणा नृशंस घातक रे मुक्ताः । अन्यं तरुणीजनं किं चापयष्टया हनिष्यसि । अन्योऽपि यस्त्यक्तसर्वबाणो भवति, स धनुषैव युध्यते ॥ ३९२ ॥ 393) [ इच्छानिवृत्त प्रसरः कामः कुलबालिकानां किं करोति । सिंह इव पञ्जरगतोऽङ्ग एव क्षीयते वराकः ॥ ] कामः कुलबालिकानां कुलपुत्रीणां किं करोति । सिंह इव पञ्जरस्थोऽङ्ग एव क्षीयते वराकः । किं विशिष्टोऽनङ्गः । इच्छानिवृत्तप्रसरः । कुलबालिकाः कामं हृदय एव मारयन्तीति भावः ॥ ३९३ ॥ 1 314 ) [ हे कुसुमशरास्तव धक्ष्यन्ते मा भण मदन न खलु भणितम् । प्रियविरहतापतप्ते मम हृदये प्रक्षिपतः ॥ ] रे मदन मा भणेति न खलु त्वया भणितम् । किमित्याह । तव कुसुमान्येव शरा धक्ष्यन्ते । किं कुर्वतस्तव । मम हृदये प्रक्षिपतः । किंविशिष्टे हृदये । प्रियविरहतापत ॥ ३९४ ॥ 1 I For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy