SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૦૮ वजालगं 399 ) कह सा न संभलिजइ जा सा अत्तत्तकणयतणु लोहा । तिवलीतरंगमज्झा हरइ मणं वरमइंदाणं ॥ २ ॥ [ 399 : ४१.१ 400 ) कह सा न संभलिजइ जा सा नवणलिणिकोमला बाला । कररुह तणु छिप्पती अकाल घणभद्दवं कुणइ ॥ ३ ॥ - 401 ) कह सान संभलिजइ जा सा घरबारतोरणणिसण्णा । हरिणि व्व जूहभट्ठा अच्छइ मग्गं पलोयंती' ॥ ४ ॥ 402) कह सा न संभलिज्जइ जा सा नीसास सोसियसरीरा । आसासिज्जइ सासा जाव न सासा समप्र्पति ॥ ५ ॥ 399) [ कथं सा न संस्मर्यते या सातप्तकनकतनुशोभा । · त्रिवली तरङ्गमध्या हरति मनो वरमतीन्द्राणाम् ||] कथं न सा संस्मर्यते या सादग्धकनकतनुशोभा, त्रित्रलीतरङ्गमध्या हरति मनो चरमइंदाणं । चरा मतिर्येषां ते वरमतयो मुनयस्तेषामिन्द्राः स्वामिनस्तेषां मुनीश्वराणाम् । "अथवा सत्पुरुषाणाम् ।। ३९९ ।। 400 ) [ कथं सा न संस्मर्यते या सा नवनलिनीकोमला बाला । कररुहैः तनुं स्पृशन्ती अकाले घनभाद्रपदं करोति ॥ ] कथं न सा संस्मर्यते या सा बाला नवनलिनीकोमला कर रु हैस्तनुं स्पृशन्ती अकालेsप्रस्तावे ज्येष्ठाषाढादौ घनभाद्रपदं करोति ॥ ४०० ॥ 401 ) [ कथं सा न संस्मर्यते या सा गृहद्वारतोरणनिषण्णा । हरिणी यूटा आस्ते मार्गं प्रलोकयन्ती ॥ ] कथं न सा संस्मर्यते या सा गृहद्वारतोरण निषण्णा यूथभ्रष्टा हरिणीत्र मार्ग प्रलोकयन्ती - कदा मम -भर्ता समागमिष्यतीति तिष्ठति ॥। ४०१ ॥ For Private And Personal Use Only 402) [ कथं सा न संस्तर्यते या सा निःश्वासशोषितशरीरा । श्वास यावन्न श्वासाः समाप्यन्ते ॥ ] कथं न सा संस्मर्यते या सा निःश्वासशोषितशरीरा, आश्वास्यते सासा यावच्छ्वासा न समाध्यन्ते ॥ ४०२ ॥ 1 G, I पुयंती
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy