SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -390 : ४०.१] अणंगवज्जा १०५ 388) ओसरसु मयण घेत्तण जीवियं हरयासणुच्चरियं । पियविरहजलणजालावलीहि सहस त्ति डज्झिहिसि ॥ १५ ॥ 389) जेहि सोहग्गणिही दिट्ठो नयणेहि ते च्चिय रुवंतु । अंगाइ अपावियसंगमाइ ता कीस झिज्जति ॥ १६ ॥ ४०. अणंगवजा [अनङ्गपद्धतिः] 390) अन्नों को वि सहावो वम्महसिहिणो हला हयासस्स । विज्झाइ नीरसाणं हियए सरसाण पज्जलइ ॥ १॥ mmmmmmmmmmmmm 388) [ अपसर मदन गृहीत्वा जीवितं हरहुताशनोच्चरितम् । प्रियविरहज्जलनज्वालावलीभिः सहसा धक्ष्यसे ।। ] हे मदन, अपसर मम शरीरादिति योज्यम् । जीवितं गृहीत्वा। किंविशिष्टं जीवितम् । हरहुताशनोद्धतम् । प्रियविहिज्वलनज्वालावलीभिः सहसा धक्ष्यसे । अयं भावः । विरहकरालिनान्मच्छरीरान्मदनो दूरीभवतु । अन्यथा हरनयन. हुताशनप्लुष्टो जीवितशेषः समुद्भूतः' ( ? समुद्धतः ) इदानीं तु विरहज्वालामालाज्वलितो मा वराकोऽनङ्गो म्रियतामिति विरहाग्निप्राचुर्यवर्णनम् ।। ३८८ ।। 389) [ याभ्यां सौभाग्यनिधिको नयनाम्यां ते एत्र रुदताम् । अङ्गान्यप्राप्तसंगमानि तत् कस्मात् क्षीयन्ते ॥ हे सखि, यकाम्यां नयनाम्यां स सौभाग्य निधिदृष्टस्ते एव रुदताम् । अङ्गानि त्वप्राप्तांगमानि किमिति क्षीयन्ते । अयं भावः । तं सुभगयुवावतंसमालोकयन्त्याः . सर्वेऽप्यवयवा दुःखिता भवन्ति । तत् कुतः कारणात् । येन यद्वस्तु लब्धं तद्विरहे स एव रोदिति । अन्ये किमिति दुःखायन्ते । इत्यात्माङ्गपीडाप्रकटनम् ।। ३८९ ।। ___390) [अन्यः कोऽपि स्वभावो मन्मथशिखिनः सखि हताशस्य । वीध्यते नीरसानां हृदये सरसानां प्रज्वलति ।। ] अहो कोऽपि स्वभावो मन्मथशिखिनः सखि हताशस्य । कथं, तदेव दर्शयति । नीरसानां 1 G हरहुयासणुष्व रयं, I हरहुयासणुरियं 3 B, C,G, I अवो 2G समुदत For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy