SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ वज्जालन [385 : ३९.११385) मयणाणिलसंधुक्खियणेहिंधणदुसहदूरपज्जलिओ। डहई सहि पियविरहो जलणो जलणो च्चिय वराओ ॥१२॥ 386) थोरसुसलिलसित्तो हियए पजलइ पियविओयम्मि । विरहो हले हयासो अउव्वजलणो कओ विहिणा ॥ १३ ॥ 387) विसहरविसग्गिसंसग्गदूसिओ डहह चंदणो डहउ । पियविरहे महचोज्ज अमयमओ जं ससी डहइ ॥ १४ ॥ 385) [मदनानिलसंधुक्षितस्नेहेन्धनदुःसहदूरप्रज्वलितः। दहति सखि प्रिय विरहो ज्वलनो ज्वलन एव वराकः ॥] हे सखि प्रियविरहो दहति । किंविशिष्टः। मदनानिलसंधुक्षित'स्नेहेन्धनदुःसहो दूरमत्यर्थ प्रचलितः । अत एव ज्वलनो ज्वलन एव बराकः ।। ३८५ ।। 386) [ स्थूलाश्रुसलिलसिक्तो हृदये प्रज्वलति प्रियवियोगे। विरहो हले हताशोऽपूर्वज्वलनः कृतो विधिना ॥ ] हे हले सखि, विरहो हृदये प्रज्वलति । कदा। प्रियवियोगे। किविशिष्टो विरहः। थोरंसुसलिलसित्तो दीर्घाक्षिजल( ? स्थूलाश्रुजल )सिक्तः। अत एवापूर्वी विधात्रा बलनो विरचितः। यः किल चलनः स जलसिक्तो विध्याति, अयं तु प्रत्युत जाज्वल्यते हृदये ।। ३८६ ।। - 337) [ विषधरविषाग्निसंसर्गदूषितो दहति चन्दनो दहतु । प्रिय विरहे महाश्चर्यममृतमयो यच्छशी दहति ॥ ] हे सखि, विषधरविषाग्निसंसर्गदूषितश्चन्दनो दहति । दहतु । योऽग्नेरुत्पन्नः स दाहकत्वाद दहत्येव । तत्स्वभाववासितत्वात्तस्य। प्रियविरहे महचोज्ज महदाश्चर्यम् । चोज्ज आश्चर्यम् इति देशीयपदम् । 'चुज्जमच्छरिए' इति हैमदेशीयनाममालायां तृतीयकाण्डे ( ३. १४)। यदसावमृतमयश्चन्द्रो दहति । चन्द्रः सर्वदा शीतलो दुग्धाब्धेरुत्पन्नश्च । असावेव यद्दहति एतदाश्चर्यम् ।। ३८७ ।। 1G, I मदनानलसंधुक्षितः 2G मम यदसावमृतमयश्चन्द्रो दहति ( मम दहति = मां दहति.) For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy