SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - 384 : ३९.११ ] विरहवज्जा 382) अज्जं पुण्णा अवही करेसु मुहमंडणं पयत्तेण । अज समप्प विरहो इंते वि पिए अहंते' वि ॥ ९ ॥ 383) खणमेतं संतावो सेओ सीयं तद्देव रोमंचो । अवो दूसहणिज्जो पियविरहो संणिवाओ व्व ॥ १० ॥ 384) उण्डुण्डा रणरणया दुप्पेच्छा दूसहा दुरालोया । संवच्छरसयसरिसा पियविरहे दुग्गमा दियहा ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir किमिव मथित्वा कान्युन्मूलितानि केन । दुग्धोदधिं मथित्वा मन्दरेण रत्नान्युन्मूलितान्युत्थापितानि ।। ३८१ ।। 1 G येते वि पिए भयंते वि 382) [ अथ पूर्णोऽवधिः कुरुष्व मुखमण्डनं प्रयत्नेन । अद्य समाप्यते विरह आयत्यपि प्रियेऽनायत्यपि ।। ] हे सखि, अद्य पूर्णोऽवधिः । प्राकृतेऽपि कापि पुंलिंगे स्त्रीलिंगम् । कुरुष्व मुखमण्डनम् प्रयत्नेन । अद्य समाप्यते विरह आगच्छत्यनागच्छति वा प्रिये । कोऽर्थः । काचन विरहासहा कथितावधिदिवसेऽपि प्रियमनागतं मत्वा मरणेच्छुरित्यवादीत् । मण्डनादिकं कुरुष्व तावत् । अथ विरह उभयथापि समाप्तिं यास्यति । यदि प्रियोऽबागात् तर्हि दिष्ट्या मण्डनम् । उत नायासीत् तदान्त्यमण्डनं भावीति ।। ३८२ ॥ १०३ 383) [ क्षणमात्र संताप : स्वेदः शीतं तथैव रोमाञ्चः । अहो दुःसहनीयः प्रियविरहः सन्निपात इव ।। ] अहो दुःसहनीयः प्रियविरहः संनिपात इव । तदेव दर्शयति । क्षणमात्रं सन्तापस्तथा स्वेदः शीतं च तथैव रोमाञ्चः । एते विरहोत्थाः साविका भावा भवन्ति । संनिपाते तु विकृताः ।। ३८३ ॥ 1 2 (384) [ उष्णोष्णा रणरणककारिणो दुष्प्रेक्ष्या दुःसहा दुरालोकाः । संवत्सरशतसदृशाः प्रियविरहे दुर्गगा दिवसाः ।। ] प्रियविरहे दिवसा दुःसहा ( दुर्गमा) भवन्ति । कीदृशाः । उष्णोष्णाः । रणरणका रणरणककारिणः । दुष्प्रेक्षा, दुःसहा, दुरालोकाः, संवत्सरशतसदृशाः ॥ ३८४ ॥ 21 वैकृताः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy