SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [298:३२:८298) केहि पिओ सरलेहि सज्जणो उज्जुएहि मज्झत्थो। आयंबिरेहि रिउणो नयणाइ चउन्विहा हुँति ॥ ८॥ 299) नयणाण पडउ वज्ज अहवा वज्जाउ वडिलं कि पि । अमुणियजणे वि दिढे अणुरायं जाइ पार्वति ॥९॥ 300) धाति तम्मुहं धारिया वि वलियाइ तम्मि वलमाणे । जणसंकुले वि नच्चावियाइ तेणम्ह नयणाई ॥ १० ॥ __ ३३. थणवज्जा [ स्तनपद्धतिः] 301) ठडा खलो व्व सुयणो व्व संगया नरवइ व्व मंडलिया। थणया तह दुग्गचिंतियं व हियए न मायंति ॥१॥ 298) [वक्रैः प्रियः सरलैः सज्जन ऋजुभिर्मध्यस्थः । आताः रिपवो नयनानि चतुर्विधानि भवन्ति ।। ] नयनानि चतुर्विधानि भवन्ति । चतुर्विधत्वं कथयति । वक्कैः प्रियोऽवलोक्यते, सरलैः सज्जन ऋजुभिर्म-- ध्यस्थः । आताम्र रिपवोऽवलोक्यन्ते ।। २९ ।। 299) [ नयनयोः पततु वज्रमथवा वादधिकं किमपि । अज्ञातजनेऽपि दृष्टेऽनुरागं ये प्राप्नुतः ॥] नयनयोः पततु वनमयवा वज्रादधिक किमपि पततु | किमिति । यतोऽज्ञातजनऽपि दृष्टेऽनुरागं स्नेहं प्राप्नुतः । अयं भावः । काचन नारी दृष्टमात्रमपि मोहदायकं युवानं दृष्ट्वा तमलममाना स्वनयने निन्दन्तीदमाहेति ॥ २९९॥ 300) [ धावतस्तन्मुखं धारिते अपि, वलिते तस्मिन्वलति । जनसङ्कुलेऽपि नर्तिते तेन मम नयने । ] तेन यूना, हे सखि, अस्मन्नयने नर्तिते । क । जनसंकुले स्थाने । यतो धारिते अपि तन्मुखं धावतः । तस्मिन्वलति व्याघुटति, वलिते। सर्वाङ्गसुन्दरो युवासौ भाग्यपर्वतारुढो' यत्र यत्र जगाम तत्र तत्रैवास्मन्नयने जनसमक्षमेव लज्जां विहाय मन्त्रवशीकृते इव जग्मतुरित्यर्थः ।। ३०० ।। 301) [स्तब्धौ खल इव सुजन इव संगतौ नरपतिरिव मण्डलितौ। स्तनौ तथा दुर्गतचिन्तेव हृदये न मातः ।। ] स्तनौ हृदये न मातः ।। 1 G, I युवा सौभाग्यपर्वतारूढो For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy