SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org थणवज्जा --304 : ३३.४ '] ८१ 302) अमुहा खलो व कुडिला मज्झं से किविणदाणसारिच्छा । थणया सप्पुरिसमणोरह व्व हियए न मायंति ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir 303) तुलओ व समा भित्तो व्व संगया उन्नओव्व अक्खलिया । सुणो व्व सत्थहावा सुहडो व समुट्ठिया थणया ॥ ३ ॥ 304) समउत्तंग विसाला उम्मंथियकणय कलससंकासा । कामणिहाणो व थणा पुण्णविणाण दुप्पेच्छा ॥ ४ ॥ अतिविस्तीर्णत्वात् । किंविशिष्टौ । स्तब्धौ खल इव, सुजन इव संगती, एकत्र मिलितौ । नरपतिरित्र मण्डलितौ पारिमाण्डल्ययुक्तौ यथा नरयतिमण्डलसंयुक्तो भवति । केव हृदये न मातः दुर्गतचिन्तेव यथा दरिद्रचिन्ता हृदये न माति । दुर्गत मनोरथा बहवोऽपि निष्फला भवन्ती· त्यर्थः ः ।। ३०१ ॥ 302) [ अमुखौ खल इव कुटिलौ मध्येऽस्याः कृपणदानसदृक्षौ । स्तनौ सत्पुरुषमनोरथा इव हृदये न मातः ॥ ] खल इव कुटिलौ निर्मुखौ से तस्याः स्तनौ हृदये न मातः । क इव । सत्पुरुषमनोरथा इव । यतस्तेऽतिदीर्घा भवेयुः । पुनः किंविशिष्टौ । मध्ये कृपणदानसदृक्ष ॥ ३०२ ॥ 303 ) [ तुले समौ मित्र मित्र सङ्गतौ उन्नत इवास्खलितौ । सुजन स्वस्वभाव (सत्स्वभाव) सुभट इव समुत्थितौ स्तनौ ॥] सुभटाविव स्तनाबुत्थितौ । कीदृशौ । तुलापात्र मित्र समौ । मित्रमिव संगतौ । उन्नत इव उच्च प्रदेश इव अस्खलितौ । सुजन इव स्वस्थभावौ ॥ ३०३ ॥ I 304 ) [ समोत्तुङ्ग विशालौ दग्धकनककलशसङ्काशौ । कामनिधानमित्र स्तनों पुण्यविहीनानां दुष्प्रेक्ष्यौ । ] स्तनौ कामनिधानमिव पुण्यविहीनानां दुष्प्रेक्षौ यथा निधानं पुण्यविहीनानां न संपद्यते । कीदृशौ स्तनौ । समोत्तंगत्रिशाली, उन्मथित कनक कलश संकाशौ । उन्मथितं दग्धम् ॥ ३०४ ॥ वल ६ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy