SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -~297: ३२..] नयणवजा 294) जत्तो विलोलपम्हलधवलाइ चलंति' नवर नयणाई। आयण्णपूरियसरो तत्तो चिय धावइ अणंगो॥४॥ 295) कस्स न भिदइ हिययं अणंगसरधोरणि व्व निवडती। बालाइ वलिय लोयणफुरंतमयणालसा दिट्ठी ॥५॥ 296) नयणाइ तुज्झ सुंदरि विसेण भरियाइ निरवसेसाई। एमइ मारंति जणं अलज्जि किं कज्जलं देसि ॥६॥ 297) ईसिसिदिनकज्जलणीलुप्पलसच्छहेहि नयणेहिं । वम्महमत्ता बाला मइया इव भमइ उत्तहा ॥ ७॥ ___ 294) [ यतो विलोलपक्ष्मलधवलानि चलन्ति केवलं नयनानि । आकर्णपूरितशरस्तत एव धावत्यनङ्गः ।। ] यतो विलोलपक्ष्मलधवलानि चलन्ति केवलं नयनानि, तत्रैवाकर्णपूरितशरोऽनङ्गो धावति । तीक्ष्णप्रान्तानि दीर्घाणि धवलकृष्णानि नयनानि कामिनीनां दृष्ट्वानङ्गः कामिनः सकामान् करोति ।। २९४ ।। 295) [ कस्य न भिनत्ति हृदयमनङ्गशरधोरणीव निपतन्ती । बालाया बलितलोचनस्फुरन्मदनालसा दृष्टिः ॥] कस्य न भिनत्ति हृदयमनङ्गशरराजिरिव निपतन्ती बालाया वलितलोचनस्फुरन्मदनालसा दृष्टिः । यत्र पुंसि बाला कटाक्षनिरीक्षणं करोति तस्य तामलभमानस्य हृदयं द्विधेव भवति ।। २९५ ॥ 296) [ नयने तव सुन्दरि विषेण भृते निरवशेषे । एवमेव मारयतो जनमलज्जे किं कज्जलं ददासि ॥ ] हे सुन्दरि, तव नयने एवमेवान जिते अपि जनं मारयतः । किंविशिष्टे । विषेण भृते निरवशेषे। हे अलज्जे • लज्जारहिते किं कज्जलं ददासि । निष्कज्जले अपि त्वदीये लोचने विषं भक्षितमिव पुरुष मारयतः । इति कज्जलदानं पुनर्मुधैव ।। २९६ ॥ 297) [ ईषदीषदत्तकज्जलनीलोत्पलसच्छायाभ्यां नयनाभ्याम् । मन्मथमत्ता बाला मृगीव भ्रमत्युत्त्रस्ता ।। ] ईषदीषद्दत्तकज्जलाभ्यामत एव नीलोत्पलसदृक्षाभ्यां नयनाभ्यामुपलक्षिता बाला मन्मथमत्ता उत्तस्ता मृगीव भ्राम्यति ।। २९७॥ 1 G वलंति 2G चलिय 3 C,G, I देहि For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy